SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ रेवती - दान - समालोचना दुःखातिरेके किं जातम् ? मानसिकं दुःखमाश्वासकाम वे प्रतिक्षणं वंद्धमानं सदश्रुरूपं हृदयाद्बहिर्निःसरति तदेवाह - १० मालुयाकच्छकं गत्वा, रुरोदार्त्तस्वरेण सः । मृते नाथेऽपवादेन, हा ! हा !! धर्मस्य हीनता ॥ ६॥ रुरोदेति - यद्यपि महता महता शब्देनार्त्तस्वरेण रोदन - मार्त्तध्यानेऽन्तर्भवेत्तथाप्यत्र तस्य धर्मप्रशस्त रागजन्यत्वाद् गुरुभक्तिपरिणामपरिणतत्वान्नार्त्तध्यानत्वं । तस्य तु केवलमियमेव चिन्ता यन्महावीरस्वामिनः षण्मासीमध्ये यद्यवसानं भवेत्तर्हि परतैर्थिकाः किं कथयिष्यन्ति । तेऽवश्यं शासनमालिन्यं करिष्यन्ति वदि-व्यन्ति च यन्महावीरश्छद्मस्थ एवं मृत इत्येतद्भविष्यद्धर्महीनताजन्यमेव तद्रोदनमिति । तदुक्तम् - " जेणेव मालुयाकच्छए तेणेव उवा० २ मालुयाकच्छं तो ऋणुपविस्सइ २ मालुया० २ महया महया सद्देणं कुहुकुहुस्स परुन्ने” – (भग० १५; १, पृ० ६८६ ) ।। ६ ॥ - शिष्यसमाश्वसनम् । 1 वीरेण प्रेषितास्सन्तः सिंहमाहयितुं द्रुतम् । श्रागतं काननादेनं, वीर इत्थं समाश्वसत् ॥ ७ ॥ वीरेणेति — मणिरत्नमालायां “शिष्यस्तु को यो गुरुभक्त एव, गुरुस्तु को यश्च हितोपदेष्टा" इति शिष्यगुरुलक्षणमुक्तं तत्सत्यमेव । शिष्यरोदनं महावीरेण ज्ञातम् । झटित्येव श्रमणान् संबोध्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy