SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ श्रई ॥ रेवती- दान-समालोचना लेख :---- शतावधानी पंडित महाराज श्री रत्नचंद्रजी स्वामी मंगलाचरणम् । प्रारीप्सितनिबन्ध परिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकमङ्गलमातनांति नमस्कृत्य महावीरं, भवपाथोधिपारगन् । रेवतीदत्तदानार्थे, याथातथ्यं विचिन्त्यते ॥ १ ॥ नमस्कृत्येति — उपपदविभक्तेः कारक विभक्तेर्बलीयस्त्वान्महावीरमित कारकविभक्तिर्द्वितीया । श्रन्येष्वपीष्टदेवेषु सत्सु विशेषतया महावीरस्योपादानं वर्तमानशासनपतित्वात्प्रकृतनिबन्धेन तस्य सम्बन्धाश्च । युद्धविजेता वीरः, कर्मयुद्धविजेता तु महावीरः, वीरेष्वपि महान् वीरः, अतुलपराक्रमदर्शको वर्धमानस्वामीत्यर्थः । क पराक्रम दर्शित इत्यत आह-भवेति, भवः संसारः स एवागाधत्वात्याथोधिः समुद्रस्तस्य पारमन्तं गच्छतीति भवपाथोधिपारगस्तम् । - रेवतीति, रेवतख्या मेरिढकग्रामनिवासिनी काचिद् गृहिणी, यया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy