________________
प्रश्नोत्तर त्यासीमो
२५७ रेली ४८५ाक्यूरिभा + बहुवचनं बहुकल्याणकापेक्ष” मेवा वायथा
आषाढे सितषष्ठी १, त्रयोदशी चाश्विने २ सिता चैत्रे ३। मार्गे दशमी ४ सितवै-शाखे सा ५ कार्तिके च कुहूः ६ ॥ १ ॥ इति वीरस्य षट्कल्याणकदिनानीति ।'
તપા જયસુંદરસૂરિકૃતિ કલ્પાંતરવા, સં. ૧૫૩૮માં લખેલ प्रति पालीता!. AI. ४. नो. न.२ ).
જોધપુર (મારવાડ)માં કેસરીયાનાથજીના ભંડારમાં કલ્પસૂત્રની એક પ્રાચીન પ્રતિ ૮મી વાચન સુધીની ડાભડા નં. ૧૮ માં છે, તેમાં પણ
'श्रीवर्द्धमानतीर्थाधिपतेः पंचकल्याणकानि हस्त उत्तरो-ऽग्रे यस्मात् एवम्भूते उत्तराफाल्गुनीलक्षणे नक्षत्रे जातानि, मोक्ष कल्याएकस्य स्वातौ ज़ातत्वादिति ।' आमा योमा ७ ४८या। सध्या छे.
'श्रमण-तपस्वी 'भगवंत' ज्ञानवंत श्रीमहावीरदेव, तेहना पांच कल्याणक उत्तराफाल्गुनी नक्षत्रे हुआ x x x स्वाति नक्षत्रे मोक्ष पहुंता श्रीमहावीर देव । (४८५सूत्र मा० मतान्य સં. ૧૬ ૬૭ લાહોરમાં (તપા) પં. શાંતિવિજય ગણિલિખિત, જોધપુર કેશરીયાનાથજીના ભંડારમાં ડા૦ નં૦ ૨૦ પિત્ર નં ૬)
+ 'हस्त उत्तरो-ऽग्रेसरो यासां ताः उत्तराफाल्गुन्यः, बहुवचनं पञ्चकल्याणकापेक्षया 'होत्था' आसीत् । हस्तोत्तरायां प्राणतनाम दशमदेवलोकाच्च्युतः, च्युत्वा गर्भे 'व्युक्रान्तः' संक्रमितः १, हस्तोत्तरायां गर्भाद्गर्भ संहृतः-गर्भाद्गर्भान्तरसंक्रमणमभूत् २, उत्तराफाल्गुन्यां भगवान् जातः-भगवतो जन्म बभूव ३, हस्तोत्तरायां मुण्डोऽभूत, द्रव्यभावमुण्डितः, द्रव्यतः केशलुञ्चनाद्भावतो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com