________________
२५८
प्रश्नोत्तर चत्वारिंशत् शतक
ગર્ભપહારને કલ્યાણક કહ્યું છે, અને આગમિક ગચ્છના શ્રી જયંતિલક भूरिये स्वयित सुअसा श्राविजाना यरित्रमा 'मिद्धार्थराजाङ्गज! देव
बाह्यान्तरारिलोपान्मुण्डो भूत्वा 'अगाराद्' गृहानिष्क्रम्य-निस्सृत्य 'अनगारता' यतित्वं 'प्रजितः' प्रकर्षण गत इत्यर्थः ४, 'हस्तो. त्तरायां' उत्तराफाल्गुन्यां भगवतः केवलवरज्ञानदर्शनं समुत्पन्नxx५, स्वातीना नक्षत्रेण 'परिनिर्वृतः' निर्वाणं प्राप्तः ६।'
(આંચલગચ્છીય આ ધર્મશેખરસૂરિ શિષ્ય ઉદયસાગર રચિત કલ્પસૂત્ર ટીકા સંવત ૧૫૧૧ જેઠસુદ ૧૫ સોમ).
'पंचसु च्यवनादिकल्याणकेषु हस्तोत्तरा-हस्तादुत्तरस्यां दिशि वर्तमाना यद्वा हस्त उत्तरो यासां ताः उत्तरफाल्गुन्यो यस्य स पंचहस्तोत्तरो भगवान् ‘होत्थ'त्ति प्रभूत् ।' त्याह (४०टी०प्रति पत्र १५०)
સંવત ૧૭૬૬ વર્ષે કાતિ કવદિ ૧૪ શન શ્રીઅંચલગચ્છ વાચનાચાર્ય વાચક શ્રી ૫ શ્રીમહાવજી ગણિ શિષ્ય મુનિ માણિકર્ષિ લિખિત (संय॥२७ ० ४२७भांडवी)
'उपाध्यायादिपदचतुष्टयेन नवपदस्थापनादिनप्रतिपन्नषट्स्वपि महावीरकल्याणकेषु यावज्जीवं विशेषतपः कार्यम् ।' (छत्यांयति મેરૂતુંગરિ રચિત સૂરિમંત્રકલ્પની આગળ લખેલ વિદ્ધમાન વિદ્યાકલ્પ)
'ए श्रीकल्पसूत्र तणइ प्रारम्भि जगन्नाथ श्रीमहावीर तणां छ कल्याणिक बोलीयइ, तद्यथा-तेणं कालेणं तेणं० पंच हत्थुत्तरे हुत्था-तिणइं कालि तिणई समइ श्रमण भगवंत श्रीमहावीररहई पंच कल्याणिक उत्तराफाल्गुनि नक्षत्र चंद्रमा तणइ संयोगि
प्राप्त हुतइ हूआं, जहा xxx साइणा परिनिव्वुए भयवं । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com