________________
प्रश्रेनर वीर मो
०१
ભાષા-ખરતર આઘાની વંડી ૨૦ આંગળ અને ફલી ૧૨ આંગળની કરે. તપા દાંડી ૨૪ આંગળ અને ફલી ૮ આંગળાની કરે, ખતર એવા ઉપર નિષદ્યા લૂગડાની કરે અને તપાલનની કરે, ખતર (माधानी ) inमे ( २५४२ ) यवती २मे. १५ ते । २०, ખરતર એવાને બંધ બે આપે તપ એક બંધ છે, ખતર સ્ત્રીને ચરલ ડી ગોળ રાખે તપા ચખૂણિી રાખે, તે શું ? | ___ तत्रार्थे-ओघानी फली अनइ डांड़ी मिली ओघो ३२ आंगुलनो जोइयइ, जइ १२ आंगुल नी फली तउ २० श्रांगुलनी डांडी जोइजइ, जउ २४ आंगुलनी डांडी तउ ८ आंगुलनी फली, एवं शास्त्रे डांडी-दसी मिली ३२ आंगुल रजोहरणा कह्या छइ, यदुक्तं निशीथभाष्ये ओघनियुक्तौ च "बत्तीसंगुलदीह, चपीसं अंगुल इं दंडो से । अटुंगुलदसाओ, एगयर हीणमहियं वा ॥१॥ इति ज्ञेयं । तथा तपारइ ओघा जाडा करइ छइ ते विरुद्ध छइ, सिद्धांते तर्जनी (आंगली) अंगुठानइ मूलि लगावीयइ तितलइ प्रमाणइ ओघा जाडा जोइयइ, यदुक्तं तत्रैव-"एगं.गेयं अमुसिरं, पोरायामं तिपासियं । व्याख्या-'एकाङ्गिकं' तज्जातदशिकं सदशिक कम्बल खण्डनिष्पादितं, अझुलिरंति अग्रन्धिलादशिका निषद्या च यस्य तदशुषिरं, पोरायामंति--अंगुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्याः यावन्मात्रं शुषिरं भवति तदापूरकं कत्तव्यं, दण्डिकायुक्ता निषद्या यथा तावन्मात्रं पूरयति तथा कर्त्तव्यं, त्रिःपाशितंत्रीणि वेष्टितानि दवरकेण दत्वा पाशित पाशबन्धेनेत्यादि।" तथा डांडीयइ गच्छवासी जे चलवली बांधइ छइ ते कारण विशेषइ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com