________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
खत्रकृतांगे
सूत्राक यहां
देखीए
दीप क्रमांक के लिए
देखीए 'सवृत्तिक आगम
राज्ञो प्रीतिः, पृच्छा, अभयाय
आख्यानेन पूर्वापरसन्धान, इति । सत्पुरुषोक्तमार्गकथनं, दोषस्य बहतक्रम प्राभूतप्रेषणं, तेनापि प्रतिमा प्रे- गोशालः, पूर्वमधुनाऽपि विरा- गर्हा नान्यस्येत्याः । ३९३ पिता, दृष्ट्वा बुद्धो, रक्षितः, पला- गत्वं, आख्यानेऽप्येकान्तता,जि
६८३-८६७ दक्षभीतो नागमादिवासी, व्य दीक्षा, वारणे राज्यतेजोद- तेन्द्रियादिगुणस्य धर्मकथायां . सूत्रार्थप्रश्नभीतो न तत्रोपतीति र्शनं, विहरणं, प्रतिमास्थो दान दोषः, महावतादिप्ररूपणा
गो० । कामकृत्यबालकृत्यराजारिकया वृतः, बसुधारा, देवी
तत्रेत्याईः।
३९१ भियोगभयपरिहारे गत्वाऽऽगबाक्, पित्रा नयनं, पादविम्बेन ६७५-७८% शीतोदकबीजकाऽऽधा
त्वा च व्याकरण, अदर्शनत्वाज्ञानं, पुनरागते भोगाः, सुतो- कर्मस्त्रीषु भिक्षोर्न पापमिति दनार्येष्वगमनमित्याः । ३९४ त्पत्तिः, पणः, पूरणे निर्गमन,
गोशाला, एतानि प्रतिसेवमानो ६८७-९३०लाभेच्छ्र्वणिगिव वीर इति चौरदीक्षा, गोशालादिभिर्वादः, न श्रमणः, तथा सत्यगारिणां गोकानवाकरणं, पुराणनिर्जरणं, पराजित्य तैः सह वीरपाखें श्रमणत्वं, तेषामनन्तकरत्वं चे
दुर्मतित्याजन, उदयश्च कथादीक्षा, गजबन्धात्तन्तुबन्धस्य त्याद्रः।
फलं, हिंसका ममीकुर्वन्तः सदुष्करता । ३८९६७९-८२७ प्रवादिगर्दा, सर्वेषां स्व
सङ्गा वित्तैषिणो मैथुनासक्ता ६६९-७४ वीरस्य पूर्वमेकाकित्वं । वाद इति गो। सर्वेषां परस्परं भोजनार्थाः कामप्रेमगृद्धाः, आ
मौनं च, अधुना पर्षद् धर्मा- गर्दा, सदसतोरस्तित्वनास्ति- त्मदण्डा वणिजः, तेषां लाभो ख्यानं च, आजीविकार्थमेतत्, त्ववादान गर्दा, नाभिधारणं, भवाय, अनेकान्तिकोऽनात्यन्ति
Il॥६४॥
सुत्ताणि
~82