________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रकृतांगे
बृहत्क्रमः।।
सूत्रांक यहां
॥६३॥
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
६३६६ अनाचारस्यानाचरणम् । , ६३७-६३७ अनाद्यनन्तयोः, शाश्व
ताशाश्वतयोर्टष्टावनाचारः, सवंशास्त्रव्यवच्छेदे सर्वप्राणेष्वसादृश्ये ग्रन्थिकत्वे शाश्वतत्वे चानाचारः, क्षुल्लकमहाकायवधे सदृशासदशकर्मणि, आघाकर्मभोगे उपलेपानुपलेपयोः,
औदारिकाहारककार्मणेषु वीर्यास्तित्वनास्तित्वयोः, लोकालोकयोर्जीवाजीवयोर्धर्माधर्मयोर्बन्धमोक्षयोः पुण्यपापयोः आश्रचसंवरयोः वेदनानिर्जरयो: क्रियाऽक्रिययोः क्रोधमानयोः मायालोभयोः प्रेमद्वेषयोः वातुरन्तसंसारस्य देवदेव्योः सिद्धय
सिद्धयोः सिद्धिस्थानस्य साध्व- । सुताईकात्समुत्थमध्ययनमाई- साध्वोः कल्याणपापयोश्वास्ति
कीयम् । स्वनास्तित्वयोर्न व्यवहारः । ३८३ १८८-८९ नि० द्वादशाङ्गीसर्वाध्य६६४-६७७ कल्याणित्वे पापित्वे च
यनसर्वाक्षरसंनिपातानां शाश्वन व्यवहारः, बाला न जानन्ति
तत्वेऽपि तथा तथा तस्मिन् तच बैरं, सर्वस्वाक्षयत्वे दुःखित्वे
स्मिन् कोऽप्यर्थ उत्पद्यते ऋषिअपराद्धानां वध्यावध्यत्वे न
भाषितवदनुमतश्च भवति । ३८६ वागनिसर्गः, समिताचारेषु
१९० नि० गोशालकभिक्षुब्रह्मवृत्तिमिथ्योपजीवीति निषेधः,
त्रिदण्डिहस्तितापसैराकस्य दक्षिणाया लाभालाभयोरव्या
विवादोऽत्र ।
३८६ करण, शान्तिमार्गोपबृंहणं च, पतरात्मानं धारयन् मुमुक्षुः । ३८५
१९१-२०० नि० आईकपूर्वभवे वस
न्तपुरे सामयिकः, सस्त्रीको नि॥ द्वितीयश्रु० पश्चमानाचाराध्य० ॥
एकान्तः, भिक्षायां दर्शनमव१८४-८७ नि० आईनिक्षेपाः (४) भाषणं, भक्तप्रत्याख्यानं, संवेगः, द्रव्ये उदकादि (५) एकम
अनालोचनं, भक्तप्रत्याख्यानं, विकादि (३) आर्द्रपुरीयाई- देवलोकः, आईपुरे जन्म, द्वयो
सुत्ताणि
ler६३॥
~81