________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
सूत्रकृतांगे
यहां
॥६२॥
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
निकेष्यध्यारोवेषु मूलत्वादीनि, नानामुत्पत्यादि । ३५७ | ६४ आत्मनोऽप्रत्याश्यानित्वादि पाहतक्रमः।। पृथ्वीषु तृणत्वं, पृथ्वीयोनिकेषु ६० प्रसस्थावरशरीरेषु वातकायेऽ- । कान्तसुप्तत्यान्तम्। " तणेषु तृणत्वं, तुणयोनिकेषु कायोत्पत्यादि, उदके च, उ- ६५ बधकदृष्टान्तेनाप्रवृत्तावपि दण्डतृणेषु तृणत्वं, तेषु मूलत्वादीनि, दकयोनिके उदके च, उदक
सिद्धिः। एवमौषधीनां, हरितानामपि । तया त्रसप्राणतया पोत्पत्यादि।३५८ | ६६-६७ अराजीवादिप्रत्ययानि कथं पृथिव्यामागत्यादीनि, उदके वृ- ६१ घसस्थावरशरीरेण्यग्नितया इ. । पापस्थानानि, तत्र सञ्झ्यसक्षतया उत्पत्तिः, शेषं पृथ्वी
त्याद्यालापकत्रय, वायुकाये आ- चिदृष्टान्तेन हिंसादिसिद्धिः वृक्षवत्, उदकेषु उदकावका
लापकचतुष्टयम् । ३५९ ( सज्झ्यसझिनोरन्योऽन्यानुदितयोत्पत्तिः, सर्वेषु त्रसप्रा- २ त्रसस्थावरशरीरेषु पृथ्व्यादि
गमः)। णतयोत्पत्तिराहारश्च । ३५३ | ४० तयोत्पत्त्यादि । ३५९ | ६८ आत्मीपम्येन सर्वेषां दण्डादिHI५७ कर्मभूमिजाविमनुष्योत्पत्यादि।३५४ | ६३ प्राणिनां कर्मवशात्परस्परं गमा- भिरसातं, तन्न हन्तव्या इत्यादि | ५८ जलचर-चतुष्पदोपरिसर्प भु
गमः ।
३६० धर्मो ध्रुवः, साधुस्वरूपं च । ३७०।। जपरिसर्प-बेचराणां भेदा उत्प- । तृतीयमाहारपरिज्ञाऽध्ययनम् । । इति चतुर्थ प्रत्याख्यानाध्य० तिराहारश्च ।
३५६ | १७९-१८० नि प्रत्याख्याननिक्षपाः | १८१-८३ नि० आचारनिक्षेपाः (४) ५९ कलेवराश्रितानामुत्पत्त्यादि, वि- (६) मूलगुणैरधिकारः, तत्प्र अबहुश्रुतस्य विराधना, अन
ठाद्युत्पन्नानां तिर्यक्शरीरोत्प- त्ययिकी अप्रत्याख्यानक्रिया । ३६३ । गारश्रुतमित्यपि नाम । ३७१ ।। ६२ ।।
सुत्ताणि
~80~