________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
नन्यादिशोची कलि जितपूर्व इव संत्रस्तो-१५७* दयाधर्मक्षान्तिमेधाविनां प्रसन्नता समन्यभेदाः, निर्मन्थखरूपं च।
उत्तराध्यअनु. आव. ऽकाममरणवान् २५८
२५४
२६२
यने अकाघि. दश.||१४५* सकाममरणस्वरूपम् २४९ १५८-१५९७ मरणे रोमहर्षयागः, त्रया- १६०* दुःखहेत्वविद्यामन्तः संसारे छिच-18 ममरणाध्य. पिण्ड. उत्तर १४६% सर्वभिश्वगारिषु तदभावः जामन्यतमन्मरणं मुनेः २५४ न्ते । (कुम्भप्राहिगोधकदृष्टान्तः)
क्षुटकनि. ॥१७२॥ १४७* भिक्वगारिणीपिमशीलता २५० ॥ इत्यकाममरणाध्ययनम ॥५॥ १६१% सत्यषी मैत्रीवान् भूवात् । १४८७ चीयजिनादीनामत्रातृत्वम्
॥अथ क्षुल्लकनिन्थीयाध्ययनम॥ १६२-१६३२ मात्रादीनामत्रातृत्वाइद्धिले१४९७ दुरशीलसुरतबोर्गती (दमकदृष्टान्तः) २३६ मइच्छब्दनिक्षेपाः (८) २५५
हयोश्छेदः २६५
१६४* मादित्यागिनः कामरूपिता। २५१
२३७-२४३ निम्रन्थनिक्षेपाः (४) नोआग-1 १५०-१५१* सामायिकपौषपकियावतो दे-
१६५-१६६* स्थावरादेवुःखामोक्षः, प्रियामतः (३) भावे (१) (पुलाकावि
युषो न हन्यात् बत्वम् २५२
खरूपम्)
१६७* नरकहेतुर्धनादिः, दत्ताशनम् २६६ |१५२* साधोर्मोक्षदेवत्वे ।। ३-३०+ पुलाकादिस्वरूपम् । संयमश्रुत- १६८७ निष्क्रिया ज्ञानवादिनः १५३-१५४* आवासानां देवानां च स्वरूपं प्रतिसेवनादीनि द्वाराणि । उत्क- १६९* वाग्वीयर्यास्ते २६७
॥१७२॥ १५५* संयमतपोभ्यां शान्तानां मतिः २५३/ याचा निर्मन्थाः, प्रन्थे वाह्याभ्य- १७०* भाषाविद्ये पापकर्मणो न प्राणम् । १५६* शीलपता मरणेऽत्रासः
न्तरौ, (१०) (१४) अभ्यन्तरवा- १७१* शरीरादौ सक्तिर्दुःख २६८
सुत्ताणि
RC450
~411