________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी -आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
१२५-१२७ मोहगुणेषु रागद्वेषत्यागः क- २१४-२२४ नामविभागकथनप्रतिज्ञा, आवी- २३३
पायत्यागश्च । मृत्युं यावत्प्रेमद्वेषानुग
मतजुगुप्सा २२८
उपसंहार औद्धय परिहारा । चेर्लक्षणं भेदपथकं च । अवध्या २३४ भक्तपरिज्ञादीनां (३) श्रेष्ठता २४१ व्यन्ति कव उन्मरणानि । अन्तःशल्य- २३५ मनुष्य सकाममरणाभ्यामधिकारः मरणं, तत्फलं च तद्भववालप- १२८ वार्येऽर्णवे प्रश्नः ण्डित मिश्रच्छद्यस्थकेवलिवैदायसगृध- १२९* सकामाकाममरणे । २४२ पृष्ठमरणानि । २३५ २०८ काम निक्षेपाः (४) मरणनिक्षेपाः (६) २२५ भक्तपरिज्ञेङ्गिनीपादपोपगमनानि अभिप्रेतकामैः प्रकृतम् २२९
॥ इत्यसंस्कृताध्ययनम् ॥ ४ ॥
भाग २ ॥ अथाकाममरणाध्ययनम् ॥
२३७
|
२०९ द्रव्यभावमरणे, भावे ओघभवत- २२६ अनुभावेषूपक्रमेतरौ, आयुः प्रदेशाश्च । विकानि वा २३० २२७-२३० एकसमयमरणसंख्या (५), भवचक्रे एकैकमरणसङ्ख्या २३९ २३१-२३२ अनादिमेषु मरणेष्वनन्तो भागः, आचमनुसमयं प्रथमचरमयोर्नान्तरम्, आयमनादि २४०
२१० २११ मरणे विभत्यनुभागप्रदेशामादीनि (८) द्वाराणि २१२-२१३ आवीच्यादिका मरणभेदाः (१७) २३१
| १३०* बालानामकाममसकृत् पण्डितानां सकामं सकृत् ।
१३१-१४४* कामगृद्ध क्रूर कृतनास्तिकैहिककामामिलापिशङ्गितपरलोको लोकदर्शी सस्थावरहिंसको (पशुपालष्टान्तः) मायी सुरामांसभोजी गृद्धो द्विधामसंचयी आतङ्के मीतः कर्मानुपेक्षी प्रगाढनरकानुप्रेक्षी पश्चात्तापवान् भग्नशकटवत् प्रतिपन्नाधर्म
~ 410~