SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ [आगम-४३] मूलसूत्र-४ 'उत्तराध्ययन' पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी -आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) regतिः (द्रमकराजदृष्टान्तौ ) २७२ २७८ १८९* मनुष्यकामा दिवि सहस्रगुणता १०८ आदेशार्थमेकपोपणम् (ऊर- १९०० मनुष्यकामाद काकिन्याकोषमा दृष्टान्तः) २७३ २४९ आतुरदीर्घायुषो लक्षणम् । | १७९-१८०* पुष्टे आदेशाकाङ्क्षा । आदेशागमे बधः २७४ १७२* संसारानं सखा । २०१* मोक्षार्थी देहभृतिः । १७४* कर्महेतुत्यागी यथाकृतपिण्डपान भोका २६९ १७५* लेपसन्निप्योस्त्यागः १७६* निवसृदिषु पिण्डैषी २७० १७७ वैशालिफायरस्यमध्ययनस्य । ॥ इति कनिर्ग्रन्थीवाध्ययनम् ॥ ६ ॥ | १८१* आदेशाभ्रवद्धर्मी निरवैषी । ॥ अथ औरविकाध्ययनम् ॥ १८२-१८६* हिंसाचा नरकहेतवः 1 आस२४४-१४६ करभार (४) मन्ये औ, नादि धनं च रजोद्देत् तादात्विकस्य बोआपचे बिया व्यतिरिके एक- मरणे शोकः २७१ भविषद्धायुष्काभिमुखनामगोत्राः, १८७* हिंसकानां नरकगामिता २७६ भायोरभः तदुत्थितं पाण्ययनम् २७१ १८८३ काकिन्यात्राभ्यां सहस्रकार्यापणारा-1 २४७-२४८ करश्रादिदृष्टान्तपश्वक सूचा । २४८ आरम्भरसगृद्धिदुर्गतिप्रत्यपायैरुपमा ~412~ १९१-१९९* वणिकूत्रोपमा (वणिकूपुत्रत्रय ट्रान्स) २७९ १९२* मानुष्यं देवत्वं नरकविर्यले मूलं लाभो सूलच्छेदा (सत्त्वत्रयदृष्टान्तः ) १९४* नरकतिर्यक्त्वे कोलुपशठवालंस्य २८० | १९५० चिराहुभोन्मज्ञाऽस्य । | १९६-१९७* मानुष्ये मूलत्वम् । शिक्षासुत्रवानरयतिकाः ।
SR No.035074
Book TitleAagam Sambandhi Saahitya 04 Aagam Sootr Laghu Bruhat Vishayanukram
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages439
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_index
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy