________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४१/२] मूलसूत्र-२/२ 'पिंदनिर्युक्ति'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
नन्द्यादि
अनु. आव.
ओघ. दश.
पिण्ड. उच.
॥ १६५ ॥
१७९-१८२ अतिक्रमाचाश्चत्वारः, नूपुरप- उम्बकप्रियङ्करदृष्टान्ती, उद्यानण्डितास्तिदृष्टान्तेन अतिक्रमादिषु दर्शिदृष्टान्तच, आधाकर्मभोगिनो वृत्तिः, अतिक्रमादिखरूपम् ६८ वोडत्वमेव १८३-१८८ आघाकर्मप्रद्दे आज्ञाऽनवस्थामि २१८-२४२ विभागौदेशिके उद्दिष्टकृतकर्मध्यात्वविराधनाः ७० २३+ चतुष्ककेन द्वादश भेदाः, ओघोडे१८९-२०५ आधाकर्म तत्स्पृष्टं तद्भाजनस्थितं, शिकसंभवखरूपे, रेखादिना तपरिहारच, वान्तादिवदभोज्यं, उम्र- ज्ञानं, गोवत्सदृष्टान्तेन उपयुक्तता, तेजोदृष्टान्तः, अन्यसमये पूट्रीक्षीविभागौद्देशिके संभवः, उद्देशसमु- २७१-२७६, रादिवत् अशुचिस्पृष्टवत्, अशुचिदेशादेशसमा देशभेदाः, तत्खरूपं, भाजनस्यवच्च स्पृष्टस्तद्भाजनस्थितयोः द्रव्यक्षेत्रका उभावैरिछन्नाच्छिन्ने, उद्दिष्टे परिहारः, अविधिपरिहारेऽगीतार्थ - कल्प्याकप्यविधिः संप्रदाने च दृष्टान्तः, विधिपरिहारे द्रव्यकुलदेश- तत्परिज्ञानोपायः, कमद्देशिके क- २७७-२८४, २५+ स्थापनायां स्वस्थानपरभावापेक्षणम् ७४ ल्याकल्प्यविधिः ८२
भावपूतिस्वरूपं, उनकोव्यामाधाकनिकायाः, उपकरणे द्रव्यपाने च बादरपूतिः, भक्तपूतिखरूपं, चुहयुखादिचतुर्भङ्गिका, त्रियकल्यं, अङ्गारादिर्न सूक्ष्मपूतिः, आधाकर्मपात्रस्यापत्रये सूक्ष्मपूतिता, स्वक्प्रमाणं पूतिः, आधाकर्मप्रदे श्रीन् दिवसान् पूतिः, तत्परिज्ञानोपायः ८८
२४ + वेधकविश्वत् सहस्रान्तरितमपि मिश्रमकल्पयं यावदर्शिकपाखण्डिसाघुमिवरूपं, करपत्रये
कल्प्यता ८९
स्थाने, अनन्तरपरम्परे, महत्रयात्प- रतः, विकारीतराणि द्रव्याणि ९१
२०६-२१७ परिणत्या बन्धावन्धौ वेषवि- २४३-२७० द्रव्यपूतौ छगणधार्मिकदृष्टान्तः,
७७
~397~
पिण्डनियुक्तिह
द्विषयानुक्रमः.
।। १६५ ।।