________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४१/२] मूलसूत्र-२/२ 'पिंदनिर्युक्ति'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
|
२८५-२९१, २६-२७+ वादसूक्ष्मप्राभृति मङ्गलपुण्यार्थाय तत्फलं च उत्वष्कनावण्यण्यनाभ्यां ९३ २९२- ३०५ प्रादुष्करणसंभवे मिक्षुकत्रयरष्टान्तः, प्रकटकरणे चुहयादेर्बहिरानयनं, प्रकाशकरणे रत्नादिना छिद्राविना च, आत्मार्थीकृतं करूपते, विशुद्धिकोटित्वम् । ३०६-३१५ क्रीते आत्मपरद्रव्यभावक्रीतानि सचित्तादि परद्रव्ये, आत्मद्रव्ये निर्मात्यादि, परभावे मङ्कटष्टान्तः, आत्मभावे धर्मकथावादक्षपगादि (९) ९९
९५
३१६-३२२ प्रामित्ये लौकिके भगिनीर
टान्तः, लोकोत्तरे बनादो मलिन- ३५७-३६५ मालापहृते जघन्योत्कृष्टे, भिक्षुदृष्टान्तः, दातृपतनादि, उत्कृष्टे कापिलः, ऊर्ध्वाधस्तिर्यग्भेदाः, अपवादध ११०
तादिदोषाः, अपवादच १०० ३२३-३२८ परिवर्तिते लौकिकलोकोत्तरयो
स्तद्रव्यान्यद्रव्ये, लौकिके शाल्योदनदृष्टान्तः, लोकोत्तरे ऊनाधिकव- ३६६-३७६ प्रभुखामिस्तेनाऽऽच्छिन्नानि, प्रभौ खादौ दोषास्तदपवादश्च १०२
३२९-३४६
गोपः, दोषा अपवादच ११३ अभ्याहृते आचीर्णानाचीर्णे नि- ३७७-३८७ सामान्यनिसृष्टे लोलुपभिक्षुरंशीथानिशी ये खमामपरमामे जलपथ
स्थलपथौ, दोषाश्य, त्रिगृहाद् वाटका -
ष्टान्तः, भोजनानिसृष्टे, छिन्ने कल्प्यं, हस्तिनिसृष्टं दृष्टमप्यकल्यम् ११५
दे परतः परमामनिशीथे घनावह
दृष्टान्तः, हस्तशवादाचीर्ण, उत्कृष्टा- ३८८-३९१ यावदर्थिक स्वगृहसाधु मिश्रैरध्यव दिभेदाः १०५ पूरकविधा, मिश्राद्भेदः, कल्प्या३४७-३५६ उद्भिन्ने पिहितकपाटी प्रासुका- कल्प्यविधिः ११६ प्रासुके, पट्रायदोषाः, दानादिदोषाः ३९२-४०३, २८-३० + विशोषयविशोधिअकुचितकपाटे आचीर्णम् १०७ कोट्यो, द्रव्यक्षेत्र कालभावैर्विवेकः,
~ 398 ~