________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४१/२] मूलसूत्र-२/२ 'पिंदनियुक्ति' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
ACCARROCAL-CACCIDS
द्रव्ये छडूकज्योतिस्तृणादि, भावे | ज्ञानादि, लडकप्रियकथानकं, उद्गम
शुद्धेश्चारित्रशुद्धिस्ततो मोक्षश्च ३४ |९२-९३ आधाकर्मादिका (१६) उद्गमदोषाः |९४ आधाकर्मि के नामादीनि (८) द्वा
राणि ३६ ९५-१२८, १६-२२+आधाकर्मिकैकार्थिकानि
(८) द्रव्याधायां धनुरादीनां प्रत्यञ्चादि, भावाधायां यमाधाय त्रिपातनं, द्रव्येऽधःकर्मणि जलादिष्ववतरणं, भावे संयमस्थानाविषु, संयमश्रेणिखरूपं, आधाकर्मप्रादी अधोऽवतीय अधोभवायुःघनीकरणादि कुरुते पति चाधोगती, द्रव्यात्मन्ने निदाऽनिदाभ्यां हिंपा, काया द्रव्यात्मनि, बधा
परणात्मपातः, निश्चयेन शानदर्शन- १२९-१३६ एकाथिकचतुर्भङ्गी, भात्रयी-1 बधोऽपि, द्रव्यात्मकर्मणि ममतावि- योजना ५२ षयः, भावेऽशुभपरिणतिः, भाधा-१३७-१५९ साधर्मिकस्याधाकर्म, नामस्थापकर्मपरिणतः परकर्म आत्मकर्मीकुरुते, समशहा, कुटोपमया
| (३) झान (५) चारित्रा (५-३) भिसमाधिः केषाश्चित् , अशुभभावाद्
प्रह (४) भावना(१२) भिः साध-|
-मिकखरूपं, प्रवचनादिषु चतुर्भरूणां, महणारप्रसङ्गः, प्रतिसेवादि
अपश्च, तेषु कल्ल्याकल्प्यता च ६२ भिरात्मकर्मता, क्रमेण तेषां गुरु
१६०-१७६ अशनायाधाकर्म, कृवनिष्ठचतुलघुते, न परानीते दुष्टतेति प्रतिसे
भङ्गी, अशनस्याधाकर्मवे दृष्टान्तः, वना, सुलब्धोको प्रतिसेवना, तो
पानखाद्यस्वाद्यानामाधाकर्मवा, प्रासुगिप्रशंसाऽनुमोदना, तेनराजपुत्र- कीकरणं निष्ठिते, उपस्कृतं कृते, न पल्लीवणिप्रशंसाकारिणः प्रतिसेवा- छायावर्जन न्याय्यम् ६७ विषु दृष्टान्ताः, बदाधाकर्मभोगि-[१७७-१७८ खपरपक्षस्वरूपं, कल्प्याकल्यता नामपि ५०
SASRANAGAR
सुत्ताणि
39-
~396