________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ
[आगम-४१/२] मूलसूत्र-२/२ 'पिंदनिर्युक्ति'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
नन्द्यादि
अनु. आव.
ओष. दश. पिण्ड. उत्त.
॥ १६४ ॥
३८-४२, १२-१५+ वायुकाये धनवातादौ । निश्चयेन सचिचः, प्राध्यादियारेण, आक्रान्ताष्मातपीडनदेदानुगतनिश्वोदनेष्यचित्तः, हत्यादिवातस्या- ५३-५४ चित्तादित्वे क्षेत्रकालविचारः, ग्ढामत्वेऽचित्तेन प्रयोजनम् १८ ४३-४६ वनस्पतिकाये ऽनन्तकायो निश्चयेन, शेषो व्यवहारेण, मिश्रः प्रछानो
दन्वादिना विर्यवः प्रत्राजनादिना । मनुष्याः क्षपकादिकालकार्यादिना देवा उपयोगिनः २१
पिण्डनव कसंयोगाः (५०२) विधिन सौवीरकादिषु २२
५५-५८ क्षेत्रकालपिण्डौ, अमूर्त्तखेन शङ्का, आषेयस्थितिभ्यां प्ररूपणाहेतुत्वेन च समाधानम् २४
लोष्टादिः, इन्तम्छानौ अचित्तः, ५९-७२ भावे प्रशस्ते संयमादित एकादिसंस्तारकादिना प्रयोजनम् १९
४७-४८॥ विकलेन्द्रिये पिण्डत्वं, अक्षानुदेहि
कादिमक्षिकापुरीषादिना प्रयोज
नम् २०
४९-५२ अनुपयोगिनो नारकाः, चरमास्थि -
स्वपिण्डस्योपकारी, तेन द्रव्यभापिण्डाभ्यामधिकारः, निर्वाणकारणज्ञानादिकारणमाहारः, पटे पश्नवत्, अनुपहतकारणात्कार्य, अविकलज्ञानादिर्मोक्ष देतुः २८ ॥ इति पिण्डनिरूपणम् ॥ ॥ अथोद्गमदोषाः ॥
७३-७८ एषणैर्विकानि (४) एषणानिक्षेपाः
(४) द्रव्ये सचितादिः (द्विपदादि ३) भावे गवेषणैषणादिः (३) क्रमसिद्धिश्व ३०
दशविधान्तः, अप्रशस्तेऽसंयमादिरेकादिर्नवान्तः, बन्धहेतुरप्रशस्तः, मुक्तिहेतुः प्रशस्तः, ज्ञानदर्शनचारि- ७९-८४ गवेषणानिक्षेपाः (४) द्रव्ये कुरङ्गत्राणां पर्यायास्तत्तत्पिण्डः, अध्यव- गजदृष्टान्तो, भावे उद्मोत्पादने ३२ सायो वा पिण्डः, आहारादिः प्रश- ८५-९१ उद्गमैकार्यिकानि (३) निक्षेपाः (४) ।
~ 395~
पिण्डनि युक्तिवृह
द्विषया
नुक्रमः.
॥ १६४ ॥