________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४१/२] मूलसूत्र-२/२ 'पिंदनियुक्ति' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
॥ पिण्डनियुक्तिबृहद्विषयानुक्रमः॥
यहां
देखीए
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
SGAOCOCONUSMROCOCOCC
मङ्गलम् । दशवकालिकपिण्डैषणाध्य-७-७+ अक्षकाष्ठादौ सद्भावासद्भाव-| देशत्रिक, तद्दूषणानि, शीतोष्णादिना-| यननियुक्तिरेषा। स्थापने ६
ऽचित्तः, परिषेकपानहस्तवस्त्रधाव॥ अथ पिण्डनिरूपणम् ॥ ८-९ द्रव्ये सचित्तः पिण्डः (९) निश्चय- नादि प्रयोजनं ऋतुबद्धे दोषः, वर्षा
| पिण्डोद्गमोत्पादैषणासंयोजनाप्रमाणा
खघावने दोषः, अर्वाग् वर्षायाः व्यवहारौ
।
सर्वोपधेः क्षालन, जपन्यतः पात्रनिजारघूमकारणानि (८) पिण्डनियं-१०-११ सचित्तः पृथिवीकायपिण्डः छ क्याम् १ १२
योगस्य, आचार्यादीनां पुनः पुनः, क्षीरमादेरधः पथ्यादौ च मिश्रा,
पात्रनिर्योगाद्या अविश्राम्याः, विश्राआढ़े एकद्वित्रिपौरुषीः ८ पिण्डैकार्थिकानि (१२) २
मणाविधिः, नीनोदकमहणं, गुर्वनश१३-१५ शीतोष्णादिनाऽचित्तः, लूतास्को३-४ पिण्डनिक्षेपाः (४-६)२
न्यादिक्रमः, पूर्व यथाकृतानि, ना
टादौ स्थानादौ च प्रयोजनम् ८ । च्छोटनादि, छायाऽऽतपयोः शोPI कुलकचतुर्भागन्यायेन पटेचतुष्कम् १६-३४ अप्काये निश्चयव्यवहारसचित्तता, षणं, कल्याणकं च १६ ६, १-६+ गौणसमयोभयकवानि नामानि, अर्वाक् त्रिदण्डेभ्यः पतितमात्रे वर्षे ३५-३७ तेजसि निश्चयव्यवहारसचित्तत्ता, - भेदत्रयस्वरूपं सिद्धिश्च ४
अबहुप्रसन्ने तन्दुलोदके मिश्रा, अना- मुर्मुरादिमिश्रः, ओदनादिरचित्तः।
CASNAPAN
सुत्ताणि
[आगम-४१/२] मूलसूत्र-२/२ 'पिंडनियुक्ति'
~394