________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
नन्द्यादि
अनु. आव. ओष. दश. पिण्ड. उत्त.
॥ १६१ ॥
विघट्टनादिवर्जनं, व्यजनवर्जनं तृणादि । छेदादिवर्जनं त्रसहिंसावर्जनं २२९ ३४७-३५०० अष्ट सूक्ष्माणि ३५१-३६२* पात्रादिप्रतिलेखना उच्चारादिपरिष्ठापना परागारे स्थानभाषायतना, दृष्टादेरनारूपेयत्वं, गृहियोगासमाचार:, लाभालाभानिर्देशः, अप्रासुकीताद्यभोजनं, सन्निधिवर्जनं, रूक्षवृत्तित्वादि, शब्देऽरागः, स्पर्श- ३८५-३९४* नक्षत्राद्यनाख्यानं उच्चारभूमिसहनं, क्षुदादिसहनं रात्रावभोजनं युक्तशय्यादि नारीकथावर्जनादि चिच २३२ स्वस्त्रियः अभ्यानं अकर्णनाशाया अपि वर्जनं विभूषादेर्विषत्वं अंगाचनिरीक्षणं विषयेष्वप्रेम अतृष्णत्वादि २३८
३६३-३७४* अतिन्तनादि परिभववर्जनादि 'संवरणादि जितेन्द्रियत्वादि अमोघवचनत्वादि भोगनिवृत्त्यादि, जरादि
पीडाद्यभावे धर्मकृतिः क्रोधादेरवमने | ३९५-३९८* निष्क्रम गश्रद्धापालनं तपःदोषाः घातोपायाः फलं च २३४ स्वाध्यायादि स्वाध्यायभ्यानादिफलं दुःखसद्द जितेन्द्रियादेर्मोक्षः २३९ ३७५-३८४* रत्नाधिकविनयादि अल्पनि द्रत्वादि श्रमणधर्मयोगादि बहुश्रुत- ॥ इत्याचारप्रणिध्यध्ययनम् ८ ॥ पर्युपासनादि आलीनगुप्तत्वादि पक्षा- ॥ अथ विनयसमाध्यध्य० ॥ दिध्वनिषदनं पृष्ठमांसादिवर्जनं अत्री- ३११-३२४ विनयस माध्योर्निक्षेपाः (४-४) तिकवर्जनं दृष्टादिवादित्वं अनुपद्दासः २३६
द्रव्ये तिनिशसुवर्णादीनि भावे लोकोपचारे अभ्युत्थाना अस्यासनातिथिदेवपूजा (५) अर्थे कामे भये च अभ्यासवृत्ति छन्दोऽनुवर्तनावसरदान दानाभ्युत्थाना अल्यासनदानादि, मोक्षे (५), दर्शने सद्भावश्रद्धानं ज्ञाने पठनगुणनकृत्यानि चारित्रे कर्मापचयः तपसि स्वर्गमोक्षसाधनं प्रतिरूपे
~389~
दशवे
कालिके. ८-९ अ.
॥ १६९ ॥