________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
२८२-२४७ नेपध्यस्त्रियं स्त्रीत्वेन भाषणे किन ? एण्यदादौ * शंक्यतां न श्रूयात् २१५ २८८-२९७ परुषादि काणादि होलादि आर्यिकादि हलादि न ब्रूयात् २१६ २९८-३०२* पुंस्त्रीति स्थूलादि दोह्यादि न ब्रूयात्, परिवृढादि युवगवित्यादि ब्रूयात् २१७
|
३०३ ३१२ प्रासादादि-पीठावि-आसनादियोग्या इति न श्रूयात् जातिमन्त इत्यादि श्रूयात्, पकफलेत्यादि न, असंस्कृता इत्यादि ब्रूयात् २१९ ३१३-३२३* पक ओषधिः इत्यादि न ब्रूयात् रूठा इत्यादि भूयात् संखज्यादौ वागूविधिः, नथादौ आहारादौ २९५-३०० आचारेऽतिदेशः, द्रव्यभावाभ्यां
३३२-३३४* अनुवीच्यभाषायां प्रशंसा, हितानुलोमतादि तत्फलं च २२४ ॥ इति वाक्यशुद्ध्यध्ययनम् ७ ॥
॥ अथाचारप्रणिध्यध्य० ॥
उत्कृष्टमहार्षतादौ सन्देशे क्रयादौ अल्पार्थतादौ च वाग्विधिः २२१ ३२४-३३१० आख आयात इत्यादि नासंयताय लपेत्, असाधुं साधुं नालपेत्, ज्ञानादियुतं साधुमाळपेत्, युद्धे जया- ३०१-३१० क्रोधादिरोधे नोइन्द्रियप्रणिधिः, जयो वातवृष्टयादि मेघादिकं देवादि- कपायारोधे गजनानवत् इक्षुपुष्पवत् वेन सावयानुमोदकत्वेन न श्रूयात्, निष्फलं श्रमण्यं, शुद्धेः प्रशस्ताप्रशअवधारणोपघातकोधादियुतं न भूस्तत्वं तयोः फलं, अनायतनानि यात् २२३ त्यक्त्वा संयमाथै प्रणिधिः, प्रणिध्यप्रणिधिफलं २२७ ३३५-३४६* आचारप्रणिधिप्रतिज्ञा, पृथ्व्यायो जीवाः तद्बधवर्जनं तद्वधभेदनिषदनादिवर्जनं, शीतोदकं उड़काद्र दिसेवासंलेखनादिवर्जनं, अम्बा
~ 388 ~
प्रणिधिः, द्रव्ये निधानादि, भावे इन्द्रियनोइन्द्रियोः रागादित्यागः प्रशस्तः, अन्यथाऽप्रशस्तः, तुरगवत् इन्द्रियाणि २२५