________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि
नन्दी-आदि-सप्त-सूत्राणां लघुबृहद्विषयानुक्रमौ
[आगम-४२] मूलसूत्र-३ 'दशवैकालिक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
काये अभ्युत्याना अल्यासनदानामि | प्रइकृतिकर्मशुश्रूषानुगमसंसाधनानि (८) वाचि हितमितापरुषानुवीच्यभाषा (४) मनसि कुशलाकुशलोदीरणरोधी २४१
गुरवः शिखीव नाम इव अनर्थाय ४१८-४२४* अविनीतस्य काष्ठवत् वहनं, शिक्षायां कोपनः श्रीनिषेधकः, वि नीता विनीतयोस्तथाविधयगजवत् नरनारीवत् देवेश गुरुकवत् सुखदुःखे २४८
अयोधये च पावकाद्याक्रमणादिवत्, आशातना दुर्मोचा च पर्वतादिभेदादिवथ, मोक्षाकांक्षी गुरुप्रसादेप्सी २४५
३२५- ३२८ परानुवृत्तिमये प्रतिरूपे तीर्थ- ४०९-४१५* उपगतज्ञानोऽप्याचार्यमुपति ४२५-४३८* आचार्यशुश्रूषया शिक्षावृद्धिः,
करसिद्धकुलगुणसङ्घ क्रियाधर्मज्ञानशान्याचा रस्थविरोपाध्यायगणिनामनाशावनाभक्ति बहुमानकीर्तनैः (५२) केवलिनामप्रतिरूपः २४२
शिल्पाच गृहिणोऽपि बन्धवभादि, गुरुपूजकाच, किं पुनः श्रुतमद्दे, नीचशय्यागतिस्थानादि, अपराधक्षामणा, दुर्बुद्धिर्गलिगोवत् नोदनार्थी, कालादिकमवेक्ष्य कुर्यात्, विनयाविनयफलं शाला शिक्षेव, न चपडादिकस्य मोक्षः, निर्देशवर्त्यादीनां सिद्धिः २५१
३२९ द्रव्य समाधौ त्रिफलादि, भावसमधौ । दर्शनशानचारित्रतपांसि
॥ इति द्वितीय उद्देशः ॥
३९९-४०८* सम्भक्रोधमदप्रमादेभ्यो वि
ष्ठेत् धर्मपदशिक्षकं सत्कारयेत्, लज्जादयादिशिक्षकं पूजयेत्, श्रुतशीलयुतः सूरिः सूर्यवत् इन्द्रवत् चद्रवच धर्मकामिनां तोध्यः, आचार्याराधकस्य सिद्धिः । २४६
॥ इति प्रथम उद्देशः ॥
नयाशिक्षणं, मन्दबालापश्रुत इति ४१६ ४१७* मूलात् स्कन्धादिवत् धर्मात् गुरु निन्दया मिथ्यात्वं, आशातिता / कीर्तितादि, २४६
~ 390~