________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
प्रकीर्णकसूत्र- बृहद्विषयानुक्रमः
[ प्रकीर्णकसूत्र - ६ “संस्तारक" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
।। ६ अथ संस्तारकप्रकीर्णकम् ।। ५८७* वर्धमाननमस्कारादि ।
६००* संस्तारकस्याराधनादिस्वरूपत्वं, भूतग्रहणाद्युपमा च देवेन्द्रध्येयत्वं,
सत्यस्मिन् सिद्धिपताका, शुक्लध्यानकेवलज्ञाननिर्शणलाभः श्रामण्यस्योत्कृष्टता ।
"
६४
६१४ संस्तारकस्य परममङ्गलता, तद्वतः शौयं परमार्थलाभः, वसुधारोपमा, कल्याणरत्नमाकारस्नाहरणं, निर्वाणलाभाश्रव निरोधाद्यर्थत्रिकत्वात्तीर्थस्वं, निर्वाणस्य राज्यत्वं, राज्याभिषेकता, परमार्थता, देवानामपि विनय, चन्द्रादिवरप्रेक्षणीयस्वादि । ६२९* संस्तारके भ्रमणस्वरूपं शुद्धा शुद्ध संस्तारक स्वरूपम् ।
५५
५६
६३७" संस्तारके प्रथमदिवसे लाभबहुता प्रतिसमयं कर्मक्षयः, तत्र चक्रिणोऽप्यधिकं सुखं नाट्याज्जिनवचने परा रतिः, वीतरागस्य विशुद्ध सुखे, सेवितगच्छा अपि भवे मनाः । ५६ ६३८* अन्तेऽपि संस्तारकादात्मनः पथ्यम् ।
६४० आत्मैव संस्तारकः, संस्तारके यथाख्यातत्वम् । ६४१ वर्षारात्रे तया हेमन्ते संस्तारकः ।
५७
५७
७७४* अर्णिकापुत्रस्य स्कन्धकशिष्याणां दण्डकस्य सुकोशल, अवन्तीकुमालस्य कार्तिकार्यस्य धर्मसिंहस्य चाणक्यस्य अमृतघोषस्य चण्डवेगस्य ललितघटायाः सिंह सेनस्य कुरुदत्तस्य चिला
तीपुत्रस्य मजसुकुमालस्य वीरशिष्ययोश्वाराधनायां दृष्टान्ताः । ५९ ६७८* सागारप्रत्याख्यानं, पानक व्युत्सर्जनं च सर्वक्षामणा, सर्वापराधक्षामणा ६८४* उत्तमार्थानुमोदनं, चतुर्गतिसुख
~ 303~
दुःखसारणं नरकेऽवशासनं देवमनुजस्ये पराभियोगः, तिर्यक्त्वे भीमवेदनादि, अतीतजन्ममरणा
नन्त्यम् ।
६८६* मरणभय जन्मदुःख चिन्तनाच्छरीरात्मान्यत्व चिन्तनाच्च ममत्वोच्छेदः ।
५२
[आगम-२९] प्रकीर्णक-६ "संस्तारक"
"
६८८" कायममत्वेन निर्विशेषदुःखम् । ६० ६२२* सङ्घस्य आचार्यादेः श्रमणसङ्घस्य जीवराशेश्व क्षामणम् । "
६९४० क्षामिताविचारादिरनन्तभवकर्म
क्षपणम् । ७०९ अनुशास्ति गिरावप्युमार्थसाधनं, धर्मार्थ शरीरत्यागः, संस्ताकर्मवलीकम्प, ज्ञानिनो बहुकर्मक्षयः, संस्तारातृतीये भवे मुक्ति, सङ्घस्य महामुकुटत्वं चन्द्रक वेधसमत्व संस्तारकस्य, उपसंहारथ
६१
६०