________________
आगम संबंधी साहित्य
प्रकीर्णकसूत्र-बृहविषयानुक्रम:
[ प्रकीर्णकसूत्र- “गच्छाचार ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीउपांगादिविषयानुक्रमे
६४
बृद्विषया
देखीए
दीप
क्रमांक
के लिए देखीए
स्ततस्तत्परीक्षा।
न्दता, शिष्यवर्गानोदने आज्ञा- प्रकीर्णकानां ७२०" उन्मार्गस्थितमरिलक्षणम् ।
विराधना। ७२२* आचार्यस्याप्यालोचना। ७५८* गच्छकुगच्छलक्षणं गीतार्थमहिमा II ७२५ सङ्महादिहीनः सामाचार्यग्राहकः । अगीतार्थनिन्दा च अगीतार्थकुशीमार्गादेशकश्च सूरिईरी।
लादिसंसर्गवर्जनम् । ७२७* स्मारणादिमान् भद्रका गुर्वबोधकः | ७५९ कुगच्छर क्षणम् शिष्यो वैरी।
| ७६७* गच्छाबासे फलं, गच्छवासिलक्षणं च। ७२९* गुर्वनुशासनविधिः। . ७३०* सचारित्रिलक्षणम्।
७६८* आहारकारणानि। ॥ ७ अथ गच्छाचारप्रकीर्णकम् ॥ | | ७४०* सन्मार्गोन्मार्गस्थितसूरि लक्षणानि। ,७७५* ज्येष्ठसन्मानं आर्याकल्पाभोगः ७१.* मङ्गलाभिधेयादि। ,७४५* शुद्धकथकस्य संविनपक्षता संविझ तदङ्गोपानाध्यानं च गच्छे । ७१६ गच्छचासेऽपि तन्निरपेक्षाणां भव- पक्षलक्षण च।
६३/ ७७२* आर्यासंसर्गवर्जनम् । ६६ वृद्धिः, निपुणगच्छे वासः। ७४८केषाञ्चित्सूरीणां नामग्रहेऽपि प्राय- | ७८०* भ्रष्ट चारित्रस्य निग्रहः । का ७१७* गच्छस्य मेढ्यादिभूत आचार्य- श्चित्तं, प्रतिपृच्छादिरहितत्वे स्वच्छ | ७८४* संनिहितादिवर्जन, निभूतस्वभाव- 1 ॥१०॥
'सवृत्तिक आगम
सुत्ताणि
[आगम-३०] प्रकीर्णक-७ “गच्छाचार' ।
~304~