________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
प्रकीर्णकसूत्र-बृहद्विषयानुक्रमः
[ प्रकीर्णकसूत्र- ५ “तन्दुलवैचारिक" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
श्री उपांगादि. विषयानुक्रमे
॥ ९८ ॥
IXPRES
विशेषेण, सुखप्राप्तये दुःखवारणाय च धर्मः, जातिकुलादिपुरस्कारश्च
१४ बातिकादिरोग बहुलत्वेन शोभना भविष्यन्ती धर्मचिन्ता । १५ युगलधार्मिकपुरुषवर्णनम् । १६ संहननसंस्थानवर्णनम् । ५०१ संहननसंस्थानादिहानिः । ५२२० वर्षशताशीर्वादे युगायनतु पासपक्ष रात्रि दिवसमूहती संख्या, तन्दुसङ्ख्या मुद्गलवणस्नेहपटशाकसङ्ख्या, समयोच्छ्वासप्राणस्तो कलवमुखरूपं नालिकाछिद्रस्य तदुदकस्य च स्वरूपं, वर्ष
राज्यच्छासादिमानम् । ५२९* आयुषि निद्रादिविभागः, धर्माकरणे पश्चात्तापः, आत्मज्ञानोपदेशः, जीवि - तादीनां नदीवेगादिसमत्वं भवस्य जरामरणव्याप्तत्वम् | ४५
४१.
४० १७ पृष्ठकरण्डकपांशुलिकादिमानादि, अधोगामिन्यादिविरास्वरूपं, पित्तधारिप्यादिशिरामानं रुधिरादिमानं च । ४६ ५३१ [अन्तर्वाद्यपरिवर्तजुगुप्सा, भच्छादनाचे रम्यता । १८ मनुष्यशरीरस्याशुचिता । १६८, १९ विषयवैराग्यं, स्त्रीनिन्दा, बहिः पदार्थर्मनोहरता । २० स्त्रीणां प्रकृतिविषमत्यादि (९३) स्वरूपं,
४६
४७
४९
३८
ܕܕ
"
नार्यादितत्पर्यायन्युत्पत्तिश्च । ४४ ५७६* स्त्रीचरित्रस्वरूपे । ५८३* जस्य सर्वं निरर्थकं पुत्रादि नालम्बनं मरणे द्वितीयो धर्मः, धर्म एव त्राणशरणादि प्रीतिकरादिश्च, भोगज्ञानेन्द्रत्वादि राज्यादि च धर्मफलम् । ५३ ५८६* उपसंहारः, उपदेशश्च ।
~302~
५२
33
प्रकीर्णकानां
बृहद्विषयानुक्रमः
॥ ९८ ॥