________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-३ "जीवाजीवाभिगम"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत सूत्रांक यहां देखीए
श्रीउपा. विषयानुक्रमे
॥ १५॥
दीप क्रमांक के लिए देखीए
४३ त्रसस्थावरस्थितिभेदाः ५० ५६ पुरुषाल्पबहुत्यभेदाः ७१ ६९ पृथ्वीकाण्डादिभेदाः
श्रीजीवा. इति प्रथमा प्रतिपतिः ५७ पुरुषवेदस्य स्थितिभेदाः ७४ ७० नारकावाससंख्याभेदाः
विषयसूचिः ४४ जीवास्त्रिभेदाः ५२ ५८ नपुंसकभेदाः
७१ घनोदध्यादिभेदाः ४५ स्त्रीभेदाः ५२ ५९ नपुंसकस्थित्यन्तरभेदाः
७२ काण्डाद्यन्तरभेदाः ४६ स्त्रीवेदस्थित्यादिभेदाः ५३ ६० नपुंसकानामरूपबहुत्वमेदाः ७३ रत्नप्रभाकाण्डादिद्रव्यस्वरूपभेदाः ९१ ४७ तिर्यकत्रीस्थित्यादिभेदाः ५४ ६१ नपुंसके बन्धस्थितिभेदाः ८२ ७४ रत्नप्रभादिसंस्थानभेदाः ४८ सामान्यविशेषतया खीत्वस्थितिभेदाः५७ ६२ वेदानामरूपबहुत्वभेदाः
७५ रत्नप्रभादीनामलोकाबाधादिभेदाः ९४ ४९ स्त्रीणामन्तरभेदाः ६. ६३ वेदानां स्थितिभेदाः
७६ घनोदधिबाहल्यमानभेदाः ५० स्त्रीणामल्पबहुत्वभेदाः ६२ ६४ वेदानामरूपबहुत्वमेदाः
७७ रत्नप्रभासर्वजीवपुद्गलोत्पादः ५१ स्त्रीवेदबन्धस्थितिभेदाः ६५ इति द्वितीया प्रतिपत्तिः ७८ रत्नप्रभायाः शाश्वतेतरत्रे भेदौ ५२ पुरुषभेदाः ६५ ६५ जीवाश्चतुर्भेदाः
७९ काण्डाद्यन्तरवर्णनम् ५३ पुरुषस्थितिभेदाः ६५६६ नारकाणां पृथ्वीनां भेदाः ८० रत्नप्रभादीनामरूपबहुत्वमेदाः ५४ पुरुषवेदस्य स्थितिभेदाः ६७ ६७ नारकाणां पृथ्वीनां नामगोत्रमेदाः ८८ | ५५ पुरुषवेदस्यान्तरभेदाः ६९.६८ , बाइल्यभेदाः ८८ ८२ नरकावाससंस्थानभेदाः ।
PAL॥१५॥
'सवृत्तिक आगम
सुत्ताणि
~215