________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र - ३ “जीवाजीवाभिगम" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
[आगम-१४] उपांग-३ “जीवाजीवाभिगम
१६ अटकायभेदाः
१७ बादरा काय भेदाः
१७-१८ वनस्पतिभेदाः, सूक्ष्मवनस्पति
भेदाः
श्रीउपां०
विषयानुक्रमे
॥१४॥
श्रीजीवाजीवाभिगमस्य विषयसूचिः
१ शास्त्रभूमिका प्रामाण्यं च
२ अभिगमभेदौ
३ अजीवाभिगमभेदाः
४ अरूप्यजीवाभिगमभेदाः
५ रूप्यजीवाभि०
६ जीवाभिगमभेदाः
७ असंसारसमापन्नभेदाः
८ संसारसमापन्नभेदाः
९ प्रतिपत्तिभेदाः
१० स्थावरमेदाः
११ पृथ्वी कायिकभेदाः
१२ - १३ सूक्ष्मपृथ्वीकायिक भेदाः
१४-१५ श्लक्ष्णबादर पृथ्वी काय
२
४
१९ बादरवनस्पतिभेदाः
२० प्रत्येक वनस्पतिभेदाः
७ २१. साधारणबादरवनस्पतिभेदाः
८ २२ प्रसभेदाः
८२३ तेजस्कायमेदाः
९ २४ सूक्ष्मतेजस्काय भेदाः
९
२५ बादरतेजस्काय मेदाः
१० २६ वायुकाय भेदाः १० २७ औदारिकत्रसभेदा:
२२ २८ द्वीन्द्रिय मेदाः
~ 214~
२४ २९ श्रींद्रियमेदाः
२४
३० चतुरिंद्रियभेदाः ३१. पंचेंद्रियमेदाः २५३२ नैरयिक भेदाः
२६ ३३ तिर्यक्पंचेंद्रियभेदाः
२६ ३४ समूर्च्छिमभेदा:
२७
३५ जलचरभेदाः २७ ३६ समूच्छिमपंचद्रियतिर्यग्भेदाः २८ ३७ गर्भजतिर्यग्भेदाः
२८ ३८ गर्भजजलचरतिर्यग्भेदाः
२८ ३९ गर्भजस्थलचरभेदाः
२९ ४० गर्भजखेचरभेदाः
३० ४१ मनुष्य भेदाः
३० | ४२ देवभेदाः
३२
३२
३३
३५
३५
३६
३७
४१
४२
४३
४४
४५
४८
श्री जीवा ० विषयसूचिः
॥ १४ ॥