________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- २ "राजप्रश्नीय" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
श्रीउपां० विषयानुक्रमे
॥ १३ ॥
समाभृतस्य चित्रस्य श्रावस्तीगमनम् ५२, केशिकुमारवर्णनम् ५३, चित्रस्य श्रावकधर्माङ्गीकारः ५४, चित्रस्य श्रावकधर्मपालनम् ५५ । १२४ ६१ चित्रस्य विसर्जन, श्वेताम्बिकाऽऽगम
नाय केशिनो विज्ञप्तिः, प्रदेशिनुपस्वरूपकथनं ५६, स्वोद्यानपालकाय केशिकुमारागमने वन्दनाद्युपदेशः ५७, प्रदेशिसमाचारकथनं ५८, केशिकुमारागमनं उद्यानपालकवन्दनादि वर्द्धापनमागमनं च ५९, प्रदेशिप्रतिबोधविज्ञप्तिः ६०, धर्मप्राप्त्यप्राप्तिकारणानि, अश्वव्याजेनानयनकथनम् ६१ ।
१२८/.
६४ अश्वन्याजेनानयनं, जडमूढादिवि
चारः; आहारादिप्रश्नः केशिस्वरूपकथनं जिगमिषा च ६२. आघोडनधिकान्नजीविकप्रश्नः, विचारकथ नं च ६३, मतिश्रुतादिज्ञानस्वरू
पम् ।
१२१
६६ उपवेशाज्ञा, तज्जीवतच्छरीरे पित्रनागमः साधनं ६५, मात्रनागमेन जीवाभावसाधनम् ६६ ।
१३८
७४ अयः कुम्भीचौरहृष्टान्तः ६७, वृद्ध
स्य पञ्चकण्डकानुत्पाटनं ६८, अयोभाराद्यवहनं ६९, भाराविशेषः, देहच्छेदेऽदर्शनं ७०, पर्षत्तदपराधदण्डनिरूपण', व्यवहार्य व्यवहारिनिरूपणं च ७१, वायोरदर्शनं, धर्मा
~213~
स्तिकायायदर्शनं ७२, हस्तिकुन्थुजी
श्रीराजमश्री० वसमत्वम् ७३ । परम्परागतमिथ्या. बृहद्स्वात्यागेऽयो ग्राहिदृष्टान्तः ७४-१४१ ॐ विषयानुक्रमः ८० गृहिधर्मप्रतिप्रत्तिः ७५, कलाशिस्पधर्माचार्यविनयः ७६, सान्तःपुरेण द्वितीयदिने क्षामणं ७७, पश्चा दरमणीयतानिषेधः सदृष्टान्तः राज्यचतुर्भागकरणोक्तिः ७८, राज्यचतुभीगकरणं ६२, विषदानं ८०, १४५ ८५ आराधना ८१, महाविदेद्दे दृढमति
ज्ञजन्मादि ८२, कला ग्रहणादि ८३, निर्लेपता दीक्षा सिद्धिश्व ८४, उपसंहारः ८५ । | इति श्रीराजप्रश्नीयोपाङ्गवृहद्विषयानुक्रमः
१५०
॥ १३ ॥