________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- २ "राजप्रश्नीय" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) अनारका साधतः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकी
श्री उपां० विषयानुक्रमे
॥१२॥
दिकाशाश्वतशाश्वतत्ववनखण्डायामादिवर्णनम् ।
८५
३५ मध्यमासादतत्परिवारप्रासादवर्णनम् ॥८६ ३६ सुधर्मासभा द्वारादिमुखमण्डप प्रेक्षा गृहमण्डपक्षपाटकमणिपीठिका सिंहास नस्तूपजिनमतिमा चैत्यवृक्ष महेन्द्रध्वजनन्दापुष्करिणीमनोगुलिकादि चैत्यस्तम्भफलक नागदन्तसमुद्भकजिनस विथतत्पुज्यतावर्णनम् ।
३७ देवसैन्यवर्णनम् । ३८ शुल्कक महेन्द्रध्वजवर्णनम् ।
३९ सिद्धायतनमणिपीठिका देवच्छन्द जि
नप्रतिमाहस्तपादादिस्वरूपच्छत्रधरादिप्रतिमाष्टशतध्वज कडुच्छुकान्तव
९२
९३
९४
र्णनम् ।
९७
४० उपपातसभादाभिषेकसभाभाण्डालङ्कारिकसभाव्यवसाय सभापुस्तकरत्नतदुपकरणादिवर्णनम् । ४१ सूर्याभस्योत्पत्तिः, पूर्व श्रेय आदिवि - चारजिनप्रतिमासक्थिपूजनफलम् । १०४ ४४ जलावगाहाभिषेकसभागमनाष्टसहखसौवर्ण कलशादिवैकियक्षीरोदपुष्करोदमागधादितीर्थ जलहूद नदी मलमृ चिकाक्षुल्क हिमवदादित्वराद्यानयनेन्द्रत्वाभिषगन्धोदकदृष्ट्या दिवार्जि गीतनृत्यादिदेवाशीर्वादस्नानालङ्कारपरिधानवर्णनम् ४२ व्यवसाय सभाग मन-पुस्त करनवाचनानन्दापुष्करिणी
~212~
गमनजलोत्पलादिग्रहणानि ४३, उत्पलड् स्तशेषदेवदेवीयुक्तता, जिनप्र तिमाप्रणाम पूजाऽष्टमङ्गलस्तुतिपुष्पप्रकर दक्षिणमुखमण्डपतरस्तम्भपड़िकस्तूपप्रतिमापूजन सुधर्म सभागमनादिव्यवसाय सभागमन पुस्तक पूजादिवर्णनं त्रिकादिषूद्घोषणा च ४४ ।
१२
४५ सामानिका महिषी पर्यदात्मरक्षकवर्णनम् । ५५ सूर्याभस्थितिः ४६, तद्ऋद्धिमा प्तिन्नः ४७ प्रदेशिराजवर्णनं ४८, सूर्यकान्तादेवीसूर्यकान्त कुमारवर्णनं ४९, ५०, चित्रसार विवर्णनं ५१,
१.१३
श्रीराजप्रश्री० बृहद्विषयानुक्रमः
॥ १२ ॥