________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- २ "राजप्रश्नीय" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां० विषयानुक्रमे
।। ११ ।।
प्रेक्षागृह मण्डपमणिपीठिका सिंहास
नविजयदृष्य सामानिकादिभद्रासनवर्णनम् ।
४२
१६ विमानारोहणं मङ्गलाष्टकं छत्रचामरादिवर्णनम् । १७- १९ औतराहनिर्याणेन निर्गमनं, आग्नेयरतिकरे सङ्क्षेपः, आमलकपायामागमः, ऐशान्यां यानस्थापनं, वीरप्रदक्षिणा १७, पुराणाद्युवस्याऽनु मोदनं १८, बन्दनादि १९, ४४ २०-२३ धर्मकथा २०, सूर्याभस्य भवसिद्धिकादीनि प्रश्नोत्तराणि २१, नाटूयदर्शनप्रार्थना २२, प्रेक्षागृह मण्डप - मणिपीठिका सिंहासनविकुर्वण भगव
४०
५९
दाज्ञाग्रहणनिषदनकुमारकुमारीविकुर्वणाऽऽतोद्यग्रहणवादनस्वस्तिका दिनट्यदर्शनम् २३ । ५२ ३० चक्रध्वजादिभौमाष्टमङ्गलद्वारसड्२५ आदिद्वात्रिंशद्विधनाट्यदर्शनं ख्यातदायामादिवर्णनम् । २४, सूर्याभप्रतिगमनम् २५ । ५६ ३२ भूमिभागपञ्चवर्ण तृणमणिशब्दवर्णनं २६ ऋद्धिसंकोच कूटागारशालाड- १३, वापीपुष्करिणीदीर्घिकादित्रिसोष्टान्तः ( गौतमवर्णनम् ) । पानाद्युत्पादादिपर्वतसाद्यासनाss२७ सौधर्मावतंसकस्य पूर्वस्यां सूर्याभवि स्यादिगृहजात्यादिमण्डपहंसासनसं मानं, तत्माकारद्वारादिवर्णनम् । ६३ स्थानादिशिलापट्टक देवकीडावर्णनम् २८ चन्दनकलश नागदन्तदाम सिकगधूप ३२ । घटीशालभञ्जिकावर्णनम् । २९ घण्टा वनमालाप्रकण्ठकतोरणहयादिसङ्घाटक दिकस्वस्तिकादिमनोगुलिकावात करकरत्नकरण्डकयादिक
३३ प्रासादावतंसक तन्मानाधिष्ठायवर्ण. नम् । ३४ पद्म वरवेदिका हेमादिजालहयादिस खाटक वेदिकातद्वीध्याद्युपलादिवे
~211~
ष्ठपुष्पादि चङ्गेरीच्छत्रचामरसमुद्रवर्णनम् ।
६६
७१
७९
८१
८२
श्रीराजमभी०
बृहद्विषयानुक्रमः
॥ ११ ॥