________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- २ "राजप्रश्नीय" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
श्री उपां० विषयानुक्रमे
॥ १० ॥
[आगम- १३] उपांग-२
राजप्रश्नीय
श्रीराजप्रश्रीयोपाङ्गस्य बृहद्विषयानुक्रमः । सूत्राणि ८५. वीरनमस्कारः ॥ गुरुनियोगाद्विवरणकरणप्रतिज्ञा ॥ राजप्रश्रीयोपाङ्गशब्दयोरन्वर्थी । १ आमलकस्पानगर्यतिदेशः ।
२. आम्रशालवनाद्यतिदेशः ।
३ अशोकवर्णनाद्यतिदेशः ।
४] श्वेतनृपधारिणी देवी वीरसमवसरणायतिदेशः ।
9
४
१४
५ सूर्याभदेवतद्ऋद्धिवीरवन्दनानि । १७
६ वन्दनाय गमनविचारः ।
१७
७ आभियोगिकाय योजनमण्डल करणाचादेशः ।
~210~
१९.
८ आभियोगिकानामुत्तरं वैक्रियकरण मागमनं वीरवन्दनादि च । ९ पुराणजीतादिकथनम् । १० वैक्रियसमुद्घातः, संवतक वातविकुणा, अभ्रवाल, वृष्टिः पुष्पवादलं,
जलस्थलज पुष्पवर्षणं, प्रत्यागत्य नि. वेदनम् ।
२० २०
२३ ११. सुस्वरघण्टावादनाऽऽदेशः । २५ १२ वन्दनार्थं गमनाज्ञा । २६
१४ जिनभक्तिधर्मादिभिर्बन्दनपूजनाद्यर्थ
देवागमनं १३, मानविमानविकुबणादेशः १४ । १५ यानविकुर्वण, त्रिसोपानतोरणबहुमध्यभूभागकृष्णादिमणितगन्धस्पर्श
२७
श्री ओप श्रीराजप्रश्नो० बृहद्विषयानुक्रमः
॥ १० ॥