________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-३ "जीवाजीवाभिगम"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीउपा. विषयानुक्रमे
| श्रीजी वा० विषयसूचिः
देखीए
दीप क्रमांक के लिए देखीए
८३ नरकावासानां वर्णभेदाः १०६/ ९७-१०२ तिर्यग्योनिभेदाः ८५ नरकावासाना महत्त्वं .१००/ १०३-१०४ तिर्यकत्रीभेदाः ८५ नरकावासाधिकारः १०९/१०५ मनुष्यभेदाः |८६ उपपातसंख्याऽवगाहनाभेदाः ११०/१०६ संमूछिममनुष्यभेदाः ८७ नारकाणां संहननसंस्थानगन्धाद्या १०७ गर्भजमनुष्यभेदाः भेदाः
११८१०८ अन्तरद्वीपभेदाः । ८८ नारकाणां श्वासाहारलेश्यादृष्टिज्ञाना- | १०९ एकोरुकमनुष्याणां भेदाः
ज्ञानयोगोपयोगसमुद्घातभेदाः ११५/ ११०-११३ मनुष्याधिकारः ८९ नारकाणां क्षुत्पिपासभेदाः ११६ ११४ देवभेदाः ९. नैरयिकाणां स्थितिभेदाः १२६/ ११५ भवनवासिभेदाः ९१ नारकाणामुद्वर्तनाभेदाः
११६ भवनबासिभवनभेदाः ९२-९५ नरकेषु पृथिव्यादिस्पर्शस्वरूप ११७ असुरकुमाराणां भवनभेदाः भेदाः
१२९ ११८ चमरस्य पर्षभेदा: | ९६ तिर्यगभेदाः
१३१ ११९ उत्तरत्यानामसुरकुमाराणां
भवनानि भेदश्चः १६६ १४२] १२० नागादिकुमाराणा भवनभेदाः । १४३ १२१ वानमन्तराणां भवनभेदाः १७१
१२२ ज्योतिष्काणां भवनभेदाः १७४ १४४ | १२३ तिर्यगलोकद्वीपसमुद्रभेदाः
१२४ आकारभेदाः
१२५ पावरवेदिका १५६/ १२६-१२७ वनखण्डवर्णनम् १५८/१२८ विजयद्वारवर्णनम् , १२९ जंबूद्वीपविजयद्वारवर्णनम्
१३. विजयद्वारवर्णनम् , १३१ विजयद्वारतोरणभेदाः १६५ १३२ विजयद्वारचक्रध्वजभेदाः
१३३ विजय० रत्नवर्णनम्
'सवृत्तिक आगम
सुत्ताणि
~216~