________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-११. "विपाकसूत्र" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
वृहतक्रमः
यहां
अन्तकृद्दशांग सूत्रे
देखीए
॥१६०॥
। उम्बरदत्ताध्ययनम् ॥७॥ २८ सौर्यपुरे सौर्यावतंसके सौर्यो
यक्षः, सौर्यदत्तो राजा, मत्स्यान्धपाटके समुद्रदत्तयोः सौर्यदत्तः, वीरागमनादि, नन्दिपुरे मित्रनुपस्य श्रीयकः सूदः, अनेकधा मांससंस्कारः, षठ्यां नरकः, उपयाचितेन जन्मनि सौर्यदत्तनाम, यमुनायां हदगालनादीनि, गले मत्स्यकण्टकः, महावेदना, रत्नप्रभागमनादि । ८१
॥ सौर्यदत्ताध्ययनम् ॥ ८॥ २९ रोहिडके पृथ्व्यवर्तसके धरणो
यक्षः, वैश्रमणदत्तधियोः पुष्यनन्दिः, दत्तकृष्णधियोर्देवदत्ता.
वीरागमनादि, सुप्रतिष्ठे महासेनधारिण्योः सिंहसेनः, कन्यापञ्चशतीविवाहः, श्यामा विनाऽन्यत्रारुचिः, तन्मातॄणां द्वेषः, श्यामाया राक्षे उक्तिः, कूटागारे आमन्त्रणं अशनाद्यानयनं च विधाय निशीथे प्रदीपनं, सिंहसेनः षष्ठयां,देवदत्तातया जन्म, यशा पुष्यनन्दार्थ याचनादि, मातृभक्तिः, अपाने लोहदण्डप्रक्षेपण धिया मारण, देवदत्तावधः रत्नप्रभायांगमनमित्यादि । ८७
॥ देवदत्ताध्ययनम् ॥९॥ ३० वर्द्धमाने माणिभद्रो यक्षः,
विजयमित्रो राजा, धनदेव - प्रियङ्वोरञ्जर्दारिका, बी
रागमनादि, इन्द्रपुरे इन्द्रदत्तो राजा, पृथ्वीश्रीगणिका, पश्यां नारकः, अञ्जुश्रीतया जन्म, राज्ञा विवाहः, योनिशूलं, रत्नप्रभायां गमनमित्यादि। ८९ अवध्ययनम् ॥१०॥
॥ प्रथमः श्रुतस्कन्धः॥ ३७ सुबाहादीन्यध्ययनानि (१०) ३१ हस्तिशीर्षे पुष्पकरण्डके कृत
वनमालप्रिययक्षायतन, अदीनशत्रू राजा, धारिण्याद्या देव्यः, पञ्चशतो दायः, वीरागमादि, सुबाहोः श्रावकधर्माङ्गीकारः, हस्तिनागपुरे सुमुखो गाथा पतिः, धर्मघोषस्थविरागमनं, विधिना सुदत्तमुनिप्रतिलाभनं,
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
३
।
-
-
सुत्ताणि
॥१६॥
... अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'अन्तकृद्दशांग' इति मुद्रितं
~184