________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- ११. “विपाकसूत्र” ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य)
श्री
ज्ञातधर्म
कथासूत्रे
॥१५९॥
रिर्नृप, छणिकछागलिकः, चतुर्थ्यां नारक: २०, शकटतया जन्म, निर्धाटितो वेश्यायां लग्नः, सुसेनेन दण्डकारणं २१, रत्नप्रभायां नरकः, राजगृहे मातङ्गः, सुदर्शनाभगिन्या कूटग्राहस्य स हवासः, नारकत्वादि २२ । ॥ शकटाध्ययनम् ॥ ४ ॥ २३ कौशाम्यां चन्द्रावतरणे श्वेतभद्रो यक्षः, शतानीकमृगावत्योरुदायनः, पद्मावती देवी, सोमदत्तवसुदत्तयोर्बृहस्पतिदत्तः पुरोधाः, वीरागमनादि, सर्वतोभद्रे जितशत्रुः, महेश्वरदत्तः पुरोधाः प्रत्यहं ब्राह्मणादिमेकेक, अष्टमीचतुर्दश्योद्वौ द्वौ,
६७
चतुर्मास्यां चतुरश्चतुरः, षण्मास्यामष्टाष्ट, संवत्सरे पोडश षोडश, परवलाभियोगे ऽष्टशतं पुत्रान् हन्ति २३ । २४ पञ्चम्यां नारकः, बृहस्पतिदत्ततया जन्म, उदायनस्य प्रियवालवयस्यः, पद्मावत्यां लग्न, हतो रत्नप्रभायां गमनमित्यादि २४ । ६९ || बृहस्पतिदत्ताध्ययनम् ॥ ५ ॥ २५-२६ मथुरायां भण्डीरोद्याने सुदर्शनो यक्षः, श्रीदामबन्धुश्रियोर्नन्दिवर्द्धनः सुबन्धुरमात्यः, बहुमित्रः पुत्रः, चित्र आलङ्का रिकः, अयः कलशाद्यभिषेकादिदर्शनं सिंहपुरे सिंहरथः, दुर्योधनश्चार कपाल: शिक्षोपक
६८
~183~
रणानि, शिक्षाप्रकाराः षष्ठयां ग मनं २५, नन्दिषेणतया जन्म, श्रीदाममारणेच्छा, चित्रस्य भेदो भयाद् राशे निवेदनं च रत्नप्रभागमनादि । २६
७३
॥ सुदर्शनाध्ययनम् ॥ ६ ॥ २७ पाडलखण्डे उंबरदत्तो यक्षः, सिद्धार्थो राजा, सागरदत्तगङ्गदतयोरुम्बरदत्तः सार्थवाहः, बीरागमनादि, रोगिदेहबलिकद्रमकदर्शनं, विजयपुरे कनकरथः, कुमारभृत्याद्यायुर्वेदनिपुणो धम्वन्तरिः, मांसोपदेशः, पछ्यांग मनं, उम्बरदत्तोपयाचितपूजादि, उपयाचितकरणं, नामस्थापनं, षोडश रोगाः, रत्नप्रभागमनादि । ७८
••• अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'ज्ञाताधर्मकथा' इति मुद्रितं
बृहत्क्रमः ।
॥१५९॥