________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-११. "विपाकसूत्र" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
|
वहतक्रमः॥
सूत्रांक यहां
ज्ञातधर्म
९ गौतमप्रने हस्तिनापुरे सुनन्दः, गोमण्डपः, भीमः कूटग्राही, उत्पळा भार्या, नगरगोरूपायूधस्तनादिभिर्दोडदा, गोमण्डपा
कथासूत्रे
देखीए
॥१५८॥
त्पूर्तिः ।
पुत्रः, पितृसेननपुंसका, मन्त्र- . विद्याप्रयोगैरभियोगः, रत्नप्रभायां नारकः, सुसुमारादि भूत्वा चम्पायां श्रमणः, सौधर्मे देवादि। ५५
॥२ उज्झिताध्ययनम् ।। १४-१९ पुरिमतालेऽमोघदर्शियक्षा
यतनं, शाला चौरपही, विजयोऽधिपतिः, १४, ग्रामघातादि, स्कन्दश्रिया अभमसेनः पुत्रः, पुरिमताले बीरागमः, अष्टादशसु चत्वरेषु चुल्लापत्रादिकुटुंबनाशनं १५, पूर्वभवे उदितोदितराज्ये निर्चयोऽपडवणिक, तृतीयस्यां नारकः १६, स्कन्दश्रिया दोहदः, पुत्रजन्म नामस्थापनं १७, सेनापतित्वं, क
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
-
ल्पाकग्रहण, जानपदमेलकः, परिमताले महावलाय विज्ञप्तिः, दण्डायादेशः, अभनसेनाय गुप्तपुरुषसंदेशः, अन्तरा दण्डस्य प्रतिषेधः, सामभेदोपप्रदान - प्रवृत्तिः १८, कूटागारशालायां विश्वास्य रोधः, ग्रहणं च सकुटुम्बस्य, नारकत्वादि, भ्रांत्वा
वाणारस्यां मुक्तिः १९, ६४ (निरुपक्रमत्वानोपद्रवोपशान्तिः)
।। अभग्नसेनाध्ययनम् ॥३॥ २०-२२ शाखाअन्यां देवरमणेऽमो
घयक्षायतनं, महाचन्द्रो नृपः, सुसेनोऽमात्यः सुदर्शना गणिका, सुभद्रभद्रयोः शकटः पुत्रः, बीरागमादि, छगलपुरे सिंहगि
१० शब्देन गवां त्रासात् गोत्रासः,
कूटप्राहित्य, गोमांसादिना
वृत्तिः नारकः। ११ बिजयमित्रसुभद्रयोः पुत्रः,उत्कु
रुटे उज्यनादुझितकः, विजयमित्रस्य लवणे काला, ईश्वरादिकृतं हस्तनिक्षेपादि गृहीत्वाऽ
पक्रमण, सुभद्राऽपि शोकान्मृता। ५२ १२ निष्काशितस्योज्झितकस्य वे
श्यासक्तत्वादि, राज्ञा दण्डः । ५४ १३ भ्रान्स्वा इन्द्रपुरे गणिकाकुले ।
-
-
-
॥१५८॥
सुत्ताणि
... अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'ज्ञाताधर्मकथा' इति मुद्रितं ।
~182