________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- ११. “विपाकसूत्र" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
॥१५७॥
३४
३६
१ मङ्गलादि, चतुर्ज्ञानः सुधर्मा, चम्पा, जम्बूपृच्छा । २- १ मृगापुत्राद्यध्ययनानि (१०) १० मृगापुत्रस्वरूपं, भूमिगृहे रक्षणम् २ । ३ कारुण्यवृत्तिको जात्यन्धः, विजयक्षत्रियनिर्गमः, जात्यन्धागमः । ३६ ४ जात्यन्धप्रक्षे मृगापुत्रस्वरुपकथनं, दर्शनाय गौतमस्य गमनं, भूमिगृहस्थपुत्रदर्शनेच्छा, भक्तशकीं गृहीत्वाऽऽगमनं, मुखबन्धनप्रेरणा, मृगापुत्राहारादि
१४
॥ विपाकसूत्रम् ॥
दर्शनं, नरकप्रतिरूपता, आगम्य निवेदनम् । ५-२० शतद्वारे धनपतिः, विजयबर्द्धमानखेट, पञ्चशतग्रामाभोगं, इकाइराष्ट्रकूटोऽधार्मिकः, करादिपीडनं श्रुताद्यपलापः, पोडश रोगाः २ उद्घोषण, अभ्यङ्गादिभिरनुपशमः सार्वशतद्वयायुर्मृत्वा रत्नप्रभायां नारकः, मृगापुत्रतया गर्भः, मातुरनिष्टः, उपायेऽपि न पातादि, मृगापुत्रनाक्यादिस्वरूपं, जन्मनि मृगावत्या भयः, प्रथमगर्भ
~
181~
૨૮
त्वात्पतिवचनेन भूमिगृहे पालनम् । ६ सिंहादिभवाः, सुप्रतिष्ठे गतिः श्रमण्यं सौधर्मे देवा, महाविदेहे सिद्धिः ।
॥ १ मृगापुत्राध्ययनम् ॥ ७ वाणिजे सुधर्मयज्ञायतनं, मिअस्य श्रीदेवी, कामध्वजगणिकावर्णनम् ।
८ विजयमित्र सार्थवाहपुत्र उज्झि तकः, गौतमस्य भिक्षाचर्या, संनद्धहस्त्यादि, तिलशश्छेदः स्वकर्मापराधोद्घोषणा |
४३
४४
४६
४७
॥१५७॥