________________
आगम संबंधी साहित्य
[भाग-4] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-११. "विपाकसूत्र" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
हस्तमः।।
यहां
अन्तकृद्दशांग सूत्रे
देखीए
मनुष्यायुः दिव्यानि, सुबाहुतया जन्म, श्रावकधर्मपालनं चतुर्दश्यादिषु पौषधः, पौषधोऽष्टमेन, धर्मजागरिका, सुबाहोर्दीक्षा, सौधर्म देवः, प्रवज्या, ब्रह्मादी देत्वमित्यादि ।
। सुबाहध्यय० ॥२-१॥ ३२ भवनन्दिना युगवाहुस्तीर्थरः,
सुजातेन पुष्पदत्तः सुवासवेन वैश्रमणभद्रः, जिनदासेन सुधर्मा, वैश्रमणेन संभूतिविजयः, महाबलेनेन्द्रपुरः, भद्रनन्दिना
धर्मसिंहः,महाचन्द्रेण धर्मवीर्यः, वरदत्तेन धर्मरुचिरनगारः प्र
तिलम्भितः । । ३३ श्रुतस्कन्धाधुपसंहारः ।
॥ इति विपाकसूत्रम् ॥
॥१६॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
इति श्रीआचाराङ्गादीनामेकादशानामङ्गानां
लघुबृहद्विषयानुक्रमौ च समाप्तिमवापुः । इति श्रीएकादशाङ्ग्यकारादि ॥
सुत्ताणि
॥१६॥
... अत्र 'विपाकसूत्र' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'अन्तकृद्दशांग' इति मुद्रितं
~185