________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमाँ
[ अंगसूत्र-4. "ज्ञाताधर्मकथा' |
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य)
श्री
ज्ञातधर्म
कथासूत्रे
॥१४५॥
॥ इति १२ उदकज्ञातम् ॥ १०० दर्दुरदेवागमः, नन्दस्य श्रावकत्वं, साध्वदर्शनादिना मिथ्यात्वं, ज्ये gogमभक्त पौषधः तृषाऽभि भवः, पुष्करिणीखननविचारः, राजाऽनुज्ञा, पुष्करिणीचनखण्डचित्रसभामहानसशालाचिकित्सेकशालाअलङ्कारिकसभाकरणं, प्र
१८९
शंसा । १०१-२२षोडश रोगाः, उद्वलनादिभिरनुपशमः पुष्करिणीमूर्च्छया दर्दुरता, प्रशंसा, स्मरणाज्जातिस्मृतिः, पूर्वप्रतिपन्नव्रताङ्गीकार, षष्ठषष्ठाभिग्रहः, वन्दनाय गमनं श्रेणिकराजाश्वेनाक्रमणं, सर्ववधादिप्रत्याख्यानम् । १८४
१३
॥ इति १३ दर्दुरज्ञातम् || १०२-५ तेतलिपुरं कनकरथो देवः, प
आवती देवी, तेतलिरमात्यः, क लादो मूषिकारः, पोट्टिला पुत्री, अभ्यन्तरस्थानीयेन पुत्रीयाचना, सत्कार्य विसर्जनं गत्वा पोट्टि लादानं १०२, पुत्रव्यङ्गनं, अमात्याय कुमारार्पण, पोट्टिलाकृतं मृतदारिकादर्शन, कनकध्वजनामकरणं, १०३, अनिष्टया पोलिया दानादिकारणं १०४, सुव्रताऽऽऽऽगमनं, चूर्णयोगादिपृच्छा, धर्मकथा, श्राविकात्वम् १०५ । १०६-७ देवीभूतेनागमनस्य प्रतिज्ञानात्यज्याऽनुशा, देवत्वं १०६,
~166~
છૂટ
नृपमरणं, नृपयाच्या रहस्यकथनं अभिषेकः, अमात्योपकारनिवेदनं, अर्धासनेनोपनिमंत्रणादि १०७ ।
१८९
१०८-१० अबोधान्नुपरुष्टताकरणं, बाह्याभ्यन्तरपर्षदोरनादरः, तालपुटादिनाऽप्यमरणं, प्रपातहस्तिनयादिदर्शनं प्रव्रज्याशरणाभिसन्धिः १०८, जातिस्मरणं, स्वयं महाव्रतारोपः, चतुर्दशपूर्वाभिसमागमः केवलं १०९, व्यन्तरकृतौ दुन्दुभिनादपुष्पवर्षों, कनकध्वजागमनं, द्वादश व्रतानि तेतलिसिद्धिः ११० । १९२ ॥ इति १४ तेतलिज्ञातम् ॥ १९१ चम्पा, धन्यः, ईशाने ऽहिच्छत्रा,
बृहत्क्रमः।।
॥१४५॥