________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमाँ
[ अंगसूत्र-4. "ज्ञाताधर्मकथा' |
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री
भगवत्थंग
सूत्रे
॥१४४॥
उपद्रवः, नौभङ्गः ८६, रत्नद्वीपः फलाहारः, नालिकेरतैलाभ्यङ्गः, देवतागमनं, भोगाः ८७ ।
१५९
८८ । १६-२१ लवणशुद्धयै गमनं, पूर्वादिवनखण्डतऋतुवर्णनम् १६- २१, दक्षिणवनखण्डग मननिषेधः ८८ । ८९-९५ । २२-३१७ प्रासादादिष्वर तिः, दक्षिणवनखण्डे आघातनदर्शनं शूलायितकाकन्दिकाश्यवणिग्वृत्तान्तः, सेलकयक्षस्तारकः ८९, यक्षपार्श्वे गमनं, पूजा, प्रार्थना, दृढत्वप्रतिशा, वैक्रियं, चम्पाये गमनं ९०, देवताऽऽगमनं कुमारादर्शनं लवणे आग
१६२
मनं विलापः २२-२९ जिनर क्षितस्य मोहः, शनैर्यक्षेणोत्सारितः, देव्या वलीकृतः ९१, कामभोगासक्तभ्रमणैरुपनयः ३०-३१ ९२ जिनपालितस्य दृढता, चम्पागमनं ९३, जिनरक्षिततान्तनिवेदनं ९४ प्रव्रज्या, सौधर्मे देवः, अनासक्तस्योपनयः ।
॥ ९ माकन्दीज्ञातम् ॥ ९६ चन्द्रवृद्धिहानिदष्टान्तेन जीवदिहानिकथनम् ।
॥ १० चन्द्रज्ञातम् ॥ ९७ द्वीपगवातेन दावद्रवा श्वान्यतीर्थकासहनादेशविराधक: समुद्रवातवत् श्रमणाद्यसहनाद्देशा
१६९
~ 165~
१७१
राधकः, उभयाभावात्सर्वचिराधकः, उभयभावात्सर्वाराधकः । १७३ ॥। ११ दावद्रवज्ञातम् ॥ ९८-९९ जितशत्रू राजा, धारिणी देवी,
अदीनशत्रुर्युवराजः, सुबुद्धिरमात्यः परिखोदकवर्णनं ९८, भोजनस्य वर्णनं, सुबुद्धिकृतं पुनल स्वरूपवर्णनं नृपस्याश्रद्धानं, अववाहनिका, परिखोदकनिन्दा, तत्त्वाभिगमनविचारः, परिखोदकानयन संस्कारी, जितशत्रोरुपनयनं, स्थानपृच्छा यथार्थाख्यानं, प्रतीतिः, जिनभावश्रवणेच्छा, द्वादशवतग्रहणं, स्थविरागमनं, प्रवज्येच्छा, द्वादशवर्ष रोधः, उभयोर्दीक्षादि ९९ । १७७
••• अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं
बृहत्क्रमः ॥
॥१४४॥