________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमाँ
[ अंगसूत्र-4. "माताधर्मकथा' ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य)
श्री
भगवत्यंग -
सूत्रे
॥१४३॥
चन्द्रच्छायागमनम् ७-८. ७६ । १४० ७७-७८ कुणालादेशे श्रावस्ती, सुबहुपुत्री चातुर्मासिक मज्जनकेन रुक्म्यागमनं ७७, वाणारस्यां शङ्खनुपः, कुण्डलसन्ध्यघटनेन सुवर्णकार श्रेणेर्निर्विषयता, शङ्खस्याने मल्लीस्वरूपकथनं शङ्खागमनम् । ७८ । ७९ हस्तिनागपुरे ऽदीनशत्रु, मलदत्तसभाचित्रणं, महीरूपचित्रणं, कुमारस्य लज्जा, चित्रकराय रोपः स्वरूपकथनं निविषयाशा, महीचित्रदर्शनं, अ दीनशत्रोरागभनम् । ८०-८१, ९ काम्पीस्ये जितशत्रुः,
१४२
१४४
चोक्षापरिव्राजिकाया निरुत्तरता दासीकृता हेलनाया:, जितशत्रोः पार्श्व गमनं, अवरोधगर्वः, कूपदर्दुरदृष्टान्तः, जितशत्रोरागमनं ८०, वृतपट्कावमाननं युगपद्यात्राग्रहणं कुम्भकपराजयः, मिथिलारोधः, मल्ल्यै चिन्ताकथनं सर्वेषामाह्नानं, प्रतिमादर्शनं, पराङ्मुखत्वमुपदेशः, जातिस्मरणं, सर्वेषां वैराग्यं, प्रतिगमनम् ८९ । ९० । ८२-८३ । १०-१५ इन्द्रागमनं वरवरिकाघोपणं, कुम्भककृता महानसशाला ८२-१०-११७ लोकान्तिकागमनं १२, तीर्थप्रवर्त्तनप्रार्थना, तीर्थकराभिषेकः, शक्रादीन्द्रागमनं अभिषेको वि
१४८
~ 164~
भूषा शिविका शक्रादिभिर्वहनं १३-१४, सिद्धान्नमस्कृत्य यारित्रप्रतिपत्तिः, मनः पर्यवज्ञानं, पाती परिवारः, राजकुमाराष्ट्रकदीक्षा १५, निष्क्रमणमहिमानन्तरं नन्दीश्वरेऽष्टाहिका, केवलज्ञानम् ८३ । १५३ ८४ देवासनचलनादि, जितशत्रवादीनामागमनं, प्रवज्या, मोक्षः, भिपप्रमुखगणधरभ्रमणादिवकम्यता, परिनिर्वाणमहिमाऽतिदेशः ।
॥ इति मलिज्ञातम् ॥ ८५-८७ चम्पायां माकन्दी जिनपालितजिनरक्षितौ, एकादश लवण - यात्राः, पुनरनुशया गमनं ८५,
••• अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं
१५५
बृहत्क्रमः।
॥१४३॥