________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमाँ
[ अंगसूत्र-4. "ज्ञाताधर्मकथा' |
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी- साहित्य)
श्री
ज्ञातधर्म
कथासूत्रे
॥१४६॥
कनककेतुर्नृप, धन्यस्य साथै नाहिच्छत्रागमनायोद्घोषणादि, नन्दिफलमूलादिवर्जनोद्घोषणा, वर्जकानां जीवितं, अहिच्छत्रागमनं, चम्पाप्रत्यागमनं, स्थवि - पार्श्वे दीक्षादि । १९५ ॥ इति १५ नन्दिफलज्ञातम् ॥ ११२-१४ चम्पा, सुभूमिभागमुद्यानं,
सोमसोमदत्तसोमभूतीनां नागश्रीभूतश्रीयशश्रियः, एकत्र भोजनादि, कटुकतुम्यकसंस्कारः ११२, धर्मघोषशिष्यधर्मरुचिप्रतिलाभनं, परिष्ठापनानुज्ञा, पि. पीलिकायधदर्शनाद् भक्षणं, अनशनं, भ्रमणैरन्वेषणं पूर्वगतोपयोगेन दाध्यवगमः, धर्मरुचेः
सर्वार्थसिद्धे उत्पादः ११३, धर्म-घोषस्थविरजनकृतो नागधिया धिक्कारः, गृहान्निष्काशनं, पोडश रोगाः, षष्ठ्यात्मुपादः, मत्स्यादिषु भवेषु ११४ | ११५-१९ सुकुमालि कात्वनोत्पत्तिः ११५, सागरदत्तेन विवाहः ११६, गृहजामातृत्वाङ्गीकारेणविवाहः, अशुभाङ्गस्पर्शात्पलायनं ११७, सागरदत्तायोपालम्भः, द्र मकाय दत्ता, सोऽपि नष्टः ११८, गोपालिकाऽऽऽऽगमनं, निपेधेऽपि षष्ठेनातापना ११९ । २०५ १२०-२१ देवदत्तागोष्ठीकपुरुषक्रीडा
२००
दर्शन, भोगनिदानं १२०, शारीरवकुशत्वं पृथग्विहारः, ई
~167~
शाने देवगणिकात्वम् । २०६ १२१ १२२-२५ काम्पील्ये द्रौपदी, स्वयंबरदानं कृष्णादिदशाराणां पाडुराजादीनां अङ्गराजादीनां शिशुपालादीनां दमदन्तादीनां धरादीनां सहदेवादीनां रुक्म्यादीनां कीचकादीनां शेषाणां चाहानाय दूतदशकं १२३, सर्वेपामागमनं, अशनप्रसन्नादिप्रेषणं, हस्तिस्कन्धेनोद्घोषणा, स्वयंवरागमनं १२४, जानजिनपूजादि १२५ | २११ १२६-३७ नृपवर्णनं, पाण्डववर्णनं १२६, शेषविसर्जनं, कल्याणकरणं १२७, नारदवर्णनं पाण्डवानामादरः, द्रौपया अनादरः १२८, द्वेषात्प
बृहत्क्रमः ।।
॥१४६॥