________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-६. "ज्ञाताधर्मकथा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक यहां
भगवत्यंग
सूत्र
देखीए
॥१४॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
मण्डलकरणं, ज्येष्ठामूले वन- दवः, शशकानुप्रवेशः, प्राणानुकम्पनया संसारपरीत्तिकरणम् मनुष्यायुर्वन्धः, शान्तेऽग्नौ पातः,
मेघतया जन्म । ३३ जातिस्मृतिः, अक्षीणि मुक्त्वा
शरीरव्युत्सर्जनं, एकादशाङ्मयध्ययनम्।
७२ ३४ द्वादश प्रतिमाः। ७४ ३५-३६ मेघशरीरवर्णनं, अनशनं, कालः, कायोत्सर्गादि ३५, विजयविमाने उत्पत्तिः ३६। ७७ ॥ उत्क्षिप्तज्ञाताध्ययनम् ॥ १॥ ३७ जीर्णोद्यानमालुकाकच्छवर्णनम्। ७९ ३८-४० धन्यमद्रासार्थवाहीवर्णनं
३८, पन्थकदासधन्यवर्णनं ३८, । क्षः, श्रेष्यादिबाह्याभ्यन्तरपर्षद
वृहत्क्रममा विजयतस्करवर्णनम् ४०। ८१ भ्युत्थानादि. भद्रामीनं, संवि४१-४२ नागप्रतिमादिपूजनोपया - भागकारणकथनं, अभ्युत्थानाचने ४१, गर्भो दोहदपूरणं,
लिङ्गनादि, विजयस्य नरकगजन्मदेवदत्तनामस्थापनादि४२। ८३
मनं, लुब्धसाधुर्विजयतस्करसमः ।
८९ ४३-४४ देवदत्तस्थापहारो मालुका
४८-४९ धर्मघोषागमनं, धन्यदीक्षाकच्छप्रवेशः ४३, धन्यभद्रा
दि ४८, ज्ञानाद्यर्थमाहारादि, शोकः, नगरगुप्तिककथनं, दार
इहार्चनादि मोक्षश्चामुत्र ४९ । ९० कशरीरप्राप्तिः ४४। ८६ ४५-४६ तस्करशिक्षा, देवदत्तमृत
॥ द्वितीयं सङ्घाटकज्ञातम् ॥ ककार्य २४५, सार्थवाहस्य ह
५० चम्पादिजिनदत्तसागरदत्तपुत्रडिबन्धः, भोजनपिटकानयनं, ___ वर्णनम् । विजयतस्करयाचनं, प्रतिषेधः, ५१-५२ मित्रप्रतिज्ञा ५१, देवदउच्चारबाधा, सहानागमनं, सं- । त्तागणिकावर्णनं, मित्रागमनं, विभागप्रतिज्ञानम् ४६। ८८ | सुभूमिभागोयाने मजनादि ५२॥ ९३ | ४७ भद्रारोषः, मित्राद्यर्थसारेण मो- | ५३-५६ उद्यानानुभवः ५३, मयूर्य
IP॥१४॥
सुत्ताणि
... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं
~161