________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमाँ
[ अंगसूत्र-4. "ज्ञाताधर्मकथा' |
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री
भगवत्यंग
सूत्रे
॥१३९॥
शादिस्वनफलकथनं, ३ राश्यै
निवेदनं वासगृहागमनम् । १३ मेघदोहदः । १४-१९ दोहदापूर्त्ती खेदः, दासचेटीनामग्रे मौनं श्रेणिकाय कथनं, श्रेणिकोक्तिष्वपि मौनं, शपथशापनं, दोहदकथनं दोहदपूरणप्रतिशा १४, अभयकुमारागमनं, अनादरादि, अञ्जलीकरणं, कारणपृच्छा, दोहदपूरणप्रतिज्ञा १५, स्वगृहे सिंहासने उपवेशनं, पूर्वसङ्गतिकदेवाराधनायाऽष्टमपौषधः, देवस्यासनचलनं स्नेहेनागमनं १६, कृत्याच्ञा, दोहदनिरूपणं, वैभारे मेघः, नगरश्टङ्गारः सेचनके धारिण्या आरोहः, आरामादिषु भ्रमणेन
२४ २८
दोददसंपूर्णता १७, देवसत्कारः, मेघोपसंहारः १८, गर्भपोषणम्
१९ ।
३६
२०-२४ मेघस्य जन्म, बर्दापन, कुलमर्यादा, मित्रज्ञात्यादिभोजनादि, नामस्थापनं, बालपालनं, द्वाससतिः कलाः २० कलाचार्यसत्कारादि २१, मेघकुमाराय प्रा सादः २२, सदाया अष्ट कन्याः २३, श्रीवीरागमादि २४ । २५ मेघस्य निर्गमः, पञ्चविधोऽभि गमः, धर्मकथा ।
२६ गृहागमनं, धर्माकर्णन निवेदनं, उपबृंहा, दीक्षानुमतियाच्या मातुः शोकः । २७ अनुकूलप्रतिकूलैर्निरोधः समा धानं च ।
2
४६
160~
મુદ્
४८
५२
२८ राज्याभिषेकः कुत्रिकापणाद्रजोहरणायानयनं काश्यपाहानं, अलङ्कारः, शिविका, धात्र्याचारोहः, शिविकाया वहनं, गुणशीले आगमः ।
*** अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं
२९ मेघस्यार्पण, मातृदत्ताशीः । ३०-३१ आदीप्तो लोक इत्यादिकथ नेन प्रवज्यायाच्या प्रवज्या, साधुकर्त्तव्योपदेशः ३०, संस्तारकरेणुभिरुद्वेगः, वीरपार्श्वे आ गमनम् ३१ । ३२ मेघाभिप्रायनिवेदनं, वैताढ्यगिरौ सुमेरुप्रभहस्तिनो वर्णनं, क्रीडा, चनवदर्शनं, पङ्कमज्जनं, बिमध्यगिरी हस्ती, दावानलं दृष्ट्वा जातिस्मरणं, मेरुप्रभ इति नाम,
५९ ६०
६२
बृहत्क्रमः ।।
॥१३९॥