________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- ६. "ज्ञाताधर्मकथा" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
ज्ञाताधर्मकथायाः विषयानुक्रमः
सूत्रागाथाः
सूत्राणि १५६
मङ्गलादि ॥
१ चम्पावर्णनातिदेशः (वर्णनम् ) । १२ पूर्णभद्रचेत्यातिदेशः (वर्णनम् ) । १३ कोणिक नृपवर्णनातिदेशः (वर्णनम् ) ।
४ सुधर्मगणभृद्वर्णनम् ।
१
२
३
७
५, १-२ पर्यनिर्गमादि, जम्बूटच्छा उपोद्घातः, उत्क्षिप्तज्ञातादि (१९) नामानि १०२ । १० ६-७ नन्दावर्णनातिदेशः (वर्णनम् )
६, अभयकुमारवर्णनम् ७ । १२ ८-९ धारिणीवर्णनातिदेशः ( वर्ण
~ 159~
१९४
नम् ) ८, वास गृहवर्णनं, गजस्वनः, निवेदनं, फलपृच्छा च ९। १७ १०-११ उपबृंहणा १०, स्वप्रप्रतीच्छा,
धार्मिककथाभिः स्वप्नजागरिका ११।१८ १२ । ३ श्रेणिकस्य स्नानं, भद्रासन
रचनं, स्वमपाठकाद्वानं, चतुर्द
॥ १३८ ॥