________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-६. "ज्ञाताधर्मकथा' ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
दृहतकमा
यहां
भगवत्यंग-|
देखीए
॥१४॥
ॐ
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
ण्डकग्रहणं ५४, शङ्कादेरुद्धर्त्तनादि, तद्वत्प्रवचने शङ्कितः,५५, जिनदत्तपुत्रस्य मयूरपोतकनिप्पत्यादिः, प्रवचने निःशङ्कितस्योपनयः ५६ । ९६
॥ तृतीयमण्डकज्ञातम् ॥ ५७ वाराणसीमृतगङ्गातीरहदे पाप
शृगालवर्णनं, दान्तादान्तकूर्मयोः सोपनययोर्वर्णनम् । ९९
॥४ कूर्मज्ञातम् ॥ ५८ द्वारिकारैवतकपर्वतनन्दनवनसु
रप्रिययक्षायतनकृष्णवर्णनम् । १०० ५९ स्थापत्यापुत्रनेमिसमवसरण को
मुदीभेरीताडननेमिवन्दनानि । १०१ ६० स्थापत्यापुत्रवैराग्यनिरुपायानु
मतिकृष्णप्राभृतस्वयंनिष्कमण
सत्कारकरणप्रतिशा स्थापत्यापुब्रदीक्षानिरोधकामभोगदानदुरतिक्रमणीयकर्मक्षयप्रयोजनकथनं, परप्रवज्योत्साहनोद्घोषणानिष्कमणच्छत्रातिछत्रविद्याधरचारणदर्शनमातृशिक्षाप्रव्रज्या -
सहस्रपरिवारबहिर्विहाराः । १०४ ६१-६२ सेलकपुरं, समूमिभागमु
द्यानं, सेलको राजा मन्त्रिपच्चशती, सर्वेषां श्रावकत्व, सौगन्धिकीनगरी, नीलाशोकमु - द्यान, सुदर्शनो नगरश्रेष्ठी, शुकः परिवाद, शौचमूलध - मनिरूपणं, सुदर्शनस्याङ्गीकारः, स्थापत्यापुत्रागमनं, विनयमूलधर्मप्ररूपणा, सुदर्शनप्रश्नोत्तर, रुधिरलिप्तरुधिरक्षालनदृष्टान्त
न प्रतिबोधः, श्रावकत्वं, शुकस्यानादरः, शुकेन सह स्थापत्यापुत्रान्तिके गमनं, यात्रायापनीयादिप्रश्नोत्तराणि, धर्मकथा, परिवाजकसहस्त्रेण दीक्षा, पुण्डरीके मोक्षः शुकस्य, ६१, से
लकदीक्षा, पुण्डरीके सिद्धिः६२।११० ६३-६७ सेलकस्य रोगोद्भवः, म
पदककृता चिकित्सायाच्या, यानशालागमनं, विकटेन रोगोपशान्तिः, सेलकस्य पार्श्वस्थता ६३, पन्थकं स्थापयित्वा शेषाणां विहारः ६४, चातुर्मासिकक्षा - मणं प्रतिबोधः, विहार, ५ उपनया, शेषानगारोपगमनं ६६ सेलकप्रमुखाणां पुण्डरीके निवृतिः ६७।
११३
सुत्ताणि
॥१४॥
... अत्र 'ज्ञाताधर्मकथा' आगमस्य विषयानुक्रम एव वर्तते, मुद्रण अशुद्धित्वात् अत्र 'भगवत्यंग' इति मुद्रितं
~162