________________
आगम संबंधी साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
.... अध्ययन-[३६], ........मूलं H / गाथा [१-१८] .... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं
| [३६] 'तारायणिज्ज' अध्ययनं
प्रत सूत्रांक
नाममायण
H
गाथा ||१-१८||
4088
सिदिः। ततो उप्यतता उप्पतता उप्पयंतपि तेण वोच्छामि । किं संत बोच्छामिण संत' वोच्छामि कुक सया ॥१॥ तारायणिक ॥३२॥
| वित्तेण तारायणेण अरहता इसिणा बुइत-पत्तस्स मम य अन्नेसिं, मुको को ( वो) दुहावहो ? । तम्हा खलु उप्पत'त', सहसा कोवं णिगिऋषिभाषि- हितव्यं ॥१॥ कोवो आगी तमो मच्यू, विसं वाधी अरीरयो । जरा हाणी भयं सोगो, मोहं सल्लं पराजयो ॥२॥ वहिणो ण तेषुः
पलं छित्त, कोहग्गिस्त पर पलं। अप्पा गती तु वहिस्स, कोवग्गिस्सऽमिता गती ॥३॥ सक्का यही णिधारत', वारिणा जलितो। बहि । सब्बोदहिजलेणावि, कोवग्गी दुपिणवारओ ॥४॥ एकं भवं दहे वण्ही, बस्सवि सुह भये। इमं परं च कोबागी, णिस्संकं दहते भव ॥ ५॥ अग्गिणा तु इह दहा, सतिमिच्छति माणवा। कोहग्गिणा तु दड्डाणं, दुक्ख' संति पुष्णोविहि ॥६॥ सक्का तमो निवारेत, मणिणा जोतिणावि बा। कोवं तमो तु दुज्जेयो, संसारे सव्वदेहिणं ॥ ७॥ सत्तं बुद्धी मतो मेघा, गंभोरं सरलत्तणं ।। कोहागहऽभिभूयरस, सम्यं भवति णिप्पमं ॥ ८॥ गंभीरमेरुसारेऽथि, पुळा होऊण संजमे। कोवुग्गमरयो धूते, त (अ) सारत्तमतिच्छति ॥ ६ ॥ महाविसे बहीदित्त, चरे दत्त'कुरोदये। चिट्ठ चिट्ठ स संते, णिव्यसत्तमुपागते ॥१०॥ एवं तपोबलत्थेवि, णिच्च कोहपरायणे । अचिरेणवि कालेणं, तबोरित्तत्तमिच्छति ॥ ११॥ गंभीरोऽवि तबोरासी, जीवाणं दुक्यसंचितो। अक्खेवेणं दवग्गीवा, कोवग्गी बहते खणा ॥ १२॥ कोहेण अप्पं बहती परं च, अत्थं च धम्म च तहेव कामं । तिव्यं च वेरपि करें ति कोधा, अधर गति वावि अविति कोहा ॥ १३ ॥ कोवाविद्धा ण यागंति, मातरं पितरं गुरु । अधिक्सिबंति साधू य, रायाणो देवयाणि य ॥ १४ ॥ कोषमूलं णियाति, धणहाणिं बंधणाणि य। पियविप्पयोगे व बहू, जम्माई मरणाणि य ॥ १५॥ जेणाभिभूतो जहती तु धर्म, विद्ध सती जेण कतं च पुण्ण । स तिव्वजोती परमप्पमादो, कोधो महाराज ! णिज्यिव्यो ॥१६॥ 8 करतीह णिरुममाणो भासं ॥३२॥ | करें तोह विमुच्चमाणो। हहु च भासंच समिक्व पपणे, कोचं णिरु भेज सदा जितप्प ॥ १७॥ एवं से सिद्ध ॥३६॥ इति तारायणिज्ज मज्यगं ॥atn
%
दीप अनुक्रम [४०७४२४]
म.३०
~57~