________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
[3]
गाथा
||१-१९||
दीप
अनुक्रम
[३८७
४०६]
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन - [३५], .......... मूलं [१] / गाथा [१-१९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः (पूर्वकाले आगमरूपेण दर्शितः) “ऋषिभाषित-सूत्राणि”-मूलं
[३५] 'अद्दालईज्ज' अध्ययनं (वर्तते)
तरिय कसाया ॥ १४ ॥ जागरह णरा निच्च मा मे भ्रम्मचरणे पमत्ताणं । काहिंति बहू बोरा दोगतिगमणे हिडकम् ॥ १५ ॥ अण्णायक अट्टालकम जग्गंत सोर्याणज्ञोऽसि णाहिसि वणितो संतो, ओसहमुल्ल अदितो ॥ १६ ॥ जिच्च जागरमाणस्स जागरति सुतं जे सुवति न से सुहिते, जागरमाणे सुही होति ॥ १७ ॥ जागरंत मुणि धीर, दोसा कज्जेति दूर ओ जलंत जाततेयं वा, चक्खुसा दाहभीरुणो ॥ १८ ॥ एवं से सिद्धे० ॥ ३५ ॥ अद्दा लइजमायण' ।। ३५ ।।
जागरह परा
-----X-----X-----X-----X-----
~56~
| || 3 ||