________________
आगम संबंधी साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
......... अध्ययन-[३५], .........मूलं [१] / गाथा [१-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं
[३५] 'अदालईज्ज' अध्ययनं
प्रत
सूत्रांक
[१] गाथा ||१-१९||
सिद्धि । चउहि ठाणेहिं खलु भो जीवा कुप्पंता मज्जता गृहंता लुब्भता वजं समादिययंती, बज्ज समादिइत्ता चाउरांतसंसारकतारे पुणोरवत्ता पडिविसंति, त कोहेणं माणेणं मायाए लोमेणं, तेसिं च णं अहं पडिघातहउँ अकुप्पते अमते अगूहते अलुभते तिगुत्ते तिदडविरते णिस्सल्ले अगारवे चउविकहविवज्जिए पंचसमिते पंचेदियमुसंडे सरीरसाधारणट्ठा जोगसंधणट्ठा णवकोडीपरिसुद्ध' दसदासविप्पमुक्कं उगमुप्पायणासुद्धं तत्थ तत्थ इतरइतरफुले हि परकडपरणिहितं विगलिंगालं विगतधूम सत्यातीतं सत्थपरिणतं पिंड सेज्ज उवहि | च एसे भाषेमिति. अहालएणं महता इसिणा बुइत'-अण्णाणषिप्यमूढप्पा, पच्चुप्पण्णाभिधारए। कोर्य किच्चा महापाणं, अप्पा विधा।
अप्पकं ॥१॥ मण्ण बाणेण विढे तु, भचमेक्कं विणिज्जति । कोषबाणे पविट्ठ तु, णिज्जती भक्ततिः ॥२॥ अण्णाणविष्पमूटप्प प० ॥ ३१ ॥
पपदालाज्ज माणं किच्चा महाबाण अ॥३॥ मन्ने वाणेण० माणयाणे पवि० ॥ ४॥ एवं मायाएवि० ॥ ५-६॥ लोमेऽवि ॥ ७८॥ दोनाम०३५ ऋषिभाषि
सिलोका । तम्हा तेसिं विणासाय, सम्ममागम्म संमति । अप्पं परं च जाणित्ता, चरे विसयगोयरं ॥३॥ जेसु जायते कोधाती, कम्मबंधा
महाभया । ते वत्थू सव्वभावेणं, सव्वहा परिवज्जए॥ ६ ॥ सत्वं सल्लं विसं जंतं, मज्जं वालं दुभासणं । बज्जे तो तंणिमेणं, दोसेण ण ॥ विलप्पति ॥७॥ आत परं च जाणेज्जा, सव्वभावेण सव्वथा । आय€ च पर8 च, पियं जाणे तहेवय ॥ ८॥ सप गेहे पलितमि, किं धावसि परातक। सयं गेह णिरित्ताण, ततो गच्छे परातकं ॥ ६॥ आतडे जागरो होहि, मा परद्वाहिधारए । आतट्ठो हाबए तस्स, जो परद्वाभिधारए ॥१०॥ जइ परो पडिसेबेज्ज, पावियं पडिसेवणं। तुझ मोणं करें तस्स, के अट्टे परिहायति ? ॥ ११॥ आतहो णिज्जरायतो, परद्वो कम्मबंधणं । अत्ता समाहिकरणं, अप्पणो य परस्स य ॥ १२ ॥ अण्णातयंमि अट्ठालक मि, किं जग्गिएण वीरस्स। णियगंमि जग्गियब, इमो हु बहुचोरतो गामो ॥१२॥ जग्गाही मा सुचाही माहु ते धम्मचरणे पमत्तस्स । काहिंति बहु चोरा; संजमजोगेहि डाकम्मं ॥ १३ ॥ (जोगे हिट्ठा० प्र०) पंचेंदियाई सपणा दंड सल्लाई गारवा तिषिण। बावीस व परीसहा चोरा
दीप अनुक्रम [३८७४०६]
~55