________________
आगम संबंधी साहित्य
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
...... अध्ययन-[३७], .........मूलं [१] / गाथा -1......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि"-मूलं
[३७] 'सिरिगिरिज्ज' अध्ययन
सातपुत्तनान
प्रत सूत्रांक [१] गाथा I
ऋषिभाषि |
सव्वमिणं पुरा उदगमासीत्ति सिरिगिरिणा माहणपरिवायगेण अरहता इसिणा बुइयं-पत्थ अंडे संतत्ते, पत्थ लोए संबूते, | एत्थ' सासासे, इयं णे वरणविहाणा, उभयो कालं उभयो संझ खीर णवणीयं मधुसमिधासमाहारं खोर संख' व पंडिता अन्मिहोत्तकुंदं पडिजागरमाणे विहरिस्सामीति, तम्हा एवं सर्वतिबेमि, गवि माया, ण कदाति णासि न कदाति न भवति न कदाति न भविस्सति य, पडुप्पण्णमिणां सोच्चा सूरसहगतो गच्छे, जत्थे व सूरिये भत्थमेज्जा खेतसि वा णिपणसि वा तत्थेव मां पादुप्पभायाप, रवणीये जाव तेजसा जलते , एवं बु में कप्पति पातीष्णं वा पडिणं वा दाहिणं वा उदीणं वा पुरतो जुगमेत्तं पेहमाणे महारोयमेव रीतित्तए, एवं से सिई बुद्ध विरए विपावे दंते दविए अलंताती, जो पुष्परवि इच्चत्य हवमागच्छतित्तिरेमि ॥३७॥ सिरिगिरिउजनामज्जयां ॥ ३०॥
दीप
अनुक्रम [४२५]
~58~