________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [उत्तराध्ययनसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्रीआगमीयसूक्तावला ॥१३॥
उत्तराध्यय
नस्य सूक्तानि
चत्तारि कामखंधाणि, तत्थ से उवबजा ॥
|१६ अहे वयह कोहेणं, माणेणं अहमा गई। १०मित्तवं नावं होइ, उच्चागोत्ते य वण्णवं ।
माया गइपडिग्घाओ, लोहाओ दुहओ भयं (३९८) __ अप्पायके महापन्ने, अभिजायजसोबले ॥ (१८७)|१७ एवं खलु जाया ! णिग्गंथे पावयणे सच्चे अणुत्तरे केव११ मुक्समग्गं पवन्नेसु, सासु बंभयारिसु ।
लिए एवं जहा पडिक्कमणे जाव सबदुक्खाण अंतं करेति, अहिथत्यं निवारितो, न दोसं वत्तुमरिहसि ॥ (३००) किंतु अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया वा १२ एकोऽहं न च मे कश्चित्राहमन्यस्य कस्यचित् ।
जवा चायव्वा वालुयाकवले इब निस्साए। (३२८) मतं पश्यामि यस्याहं,नासौ दृश्योऽस्ति यो मम ॥ (३०७)
१८ धपणे सि तुमं देवाणुप्पिया! एवं सपुण्णोऽसि णं, कयत्वे, १३ यद् ब्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽयं
कयलक्खणे, जुलदे णं तब देवाणुपिया! माणुस्सए हि निशि यान्ति पुनः प्रभाते । तहजगत्यसकृदेव कुटुम्ब
जम्मे जीवियफले। जीदाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ । १४ आरमार्थ सीदमानं स्वजनपरिजनो रीति हाहारवार्तों,
१९ तए णं से अधारणि जमितिकट्ट करयलपरिग्गहियं जाव | भार्या चारमोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्यम्।।
अंजलिं कटु णमोऽत्थु णं अरहताणं भगवंताणं जाव संपक्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रा निमित्तं, ताणं, नमोऽधुणं थेराणं भगवंताणं मम धम्मायरियाण यो याऽन्यस्तत्र किश्चिन्मृगयति हि गुणं रोदितीष्ठः स धम्मोबएसयाणं पुबिपि य णं मए थेराणं अतिते सब्वे तस्मै॥
(३०९) पाणाइवाए पच्चक्खाए जावज्जीचाए जाष सब्बे अकर१५ एकोऽहं न च मे कश्चित् , स्वपरो वाऽपि विद्यते। णिज्जे जोगे पच्चक्खाए, इयाणिपि तेसिं चेवणं भगवंताणं
यदेको जायते जन्तुम्रियतेऽप्येक एव हि ॥ (३५०)। अतिते जाव सब्बं पाणातिवायं जाव सवं अकरणिज्ज
REFERRENFEVEREST
॥१॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~25~