________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [उत्तराध्ययनसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
आगमीय सूक्तावली
उत्तराध्यय
नस्य सूक्तानि
॥१४॥
जोगं पथक्वामि, जंपिय मे इमं सरीरगं जाव पयंपि! विरत्तकामाण तबोधणाण, जंभिक्खुणं सीलगुणे रयाण(३८६)।
चरिमेहिं ऊसासनीसासेहिं वोसिरामित्ति । (३३१) | २८ जाणमाणोऽपि ज धम्म, कामभोगेसु मुच्छिओ॥ (३९०) आ| २० दुलहे खलु माणुसे भवे, चिरकालेणवि सबपाणिणं । । | २९ सव्वं जगं जा तुहं, सव्वं यावि धणं भये।
गाढा य विवागकम्मुणो, समयं गोयम मा पमायए । (३३५), सबंपि ते अपजतं, नेव ताणाय तं तव ॥ (४०८) | २१ भवसिद्धिया उ जीवा सम्महिट्ठी उजं अहिज्जति । ३० देवदाणवगंधवा, जक्खरक्खसकिन्नरा। तं सम्मसुपण सुर्य कम्मट्टविहस्स सोहिकरं ॥
बंभयारिं नमसंति, दुकर जे करति तं ॥ (४३०) २२ मिच्छहिट्ठी जीवा अभव्यसिद्धी य ज अहिजंति । ३१ नाणी संजमसहिओ नायब्बो भावो समणो। (४३२)
तं मिच्छमएण सुयं कम्मादाणं च तं भणियं ॥ (३४३) ३२ अभयं तुझ नरवई ! जलबुचुअसंनिमे अ माणुस्से। २३ अह चोदसहि ठागेहि, वट्टमाणो उ संजए ।
किं हिंसाइ पसज्जासि जाणतो अप्पणो दृक्वं? (८४१) अविणीए बुधती सो उ, णिब्याण च ण गार ॥ (३४५) ३३ सम्वमिणं चदऊणं अवसरस जया य होइ गंतव्यं । २४ अह पन्नरसहिं ठाणेहि, मुवि गीएत्ति बुच्चइ ।
किं भोगेसु पसजसि? किंपागफलोचमनिमेसु ॥ (४४२) नीयाबित्ती अचवले, अमाई अकुऊहले ॥
३४ अम्मताय ! मए भोगा, भुत्ता बिसफलोवमा । २५ भद्दएगेव होअब्वं, पाषर भद्दाणि भइओ।
पच्छा कडुयविवागा, अणुबंधदुहावहा ॥ सचिसो हम्मए सपो, भेडो तत्थ मुच्चा ॥ ३५४ | ३५ एम सरीरं अणिचं, असुरं असुइसंभव। २६ सव्वं विलवियं गीर्य, सव्वं नर्से विडंबणा ।
___असासयावासमिणं, दुक्खकेसाण भायणं ॥ सत्रे आभरणा भारा, सो कामा दुहावहा ॥ ३६ असासए सरीरंमि, सं नोबलभामहं।। २७ बालाभिरामेसु दुहावहेसु,न तं सुहं कामगुणेसु रायं! | पच्छा पुरा व चायब्बे, फेणबुबुयसंनिमे ॥
R0EEVSARSORRCISE
॥१४॥
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~26~