________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [पिंडनियुक्ति+उत्तराध्ययनसूक्तानि] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
ISI
आगमीयसूक्तावली ॥१२॥
श्री आ। गा
पिण्डयुक्त्युत्तराध्यय
नयोः सूक्तानि
FE।
पूयाहिज्जे लोए दाणपडाग हरा दितो॥ १३१२ भवपि थूलभहो तिक्खे चंकम्मिमो न उण छिन्नो। पाएण देह लोगो उवगारिमु परिचिएसु झुसिए वा । | अग्गिसिहाए चुत्थो चाउम्मासे न उण दहो ॥ (१०४)
जो पुण अद्धांखिन्नं अतिहिं पूड तं दाणं ॥ (१३१)/३ माणुस्सं धम्मसुई सद्धा तब संजमंमि विरिअंच। ८ दीहरसीलं परिषालिऊण विसपमु वच्छ! मा रमम। | एए भावंगा खलु दुल्लभगा हुंति संसारे ॥ (१४४)
को गोपमि बुट्टा उहि तरिऊण वाहाहिं ? ॥ १३७ | ४ माणुस्स खित्त जाई कुल रुपाऽऽरोग्ग आउयं युद्धी । ९ छउमस्थो मुथनाणी उवउसो उज्जुओ पयसे ।
सवणुग्गह सदा संजमो अलोगंमि दुलहाई॥ (१४५) भावन्नो पणवीसं सुयनाणपमाणो मुखो॥ (१४७)|५चुलग पासग धम्ने जूए रयणे असुमिण चके य । १० ओहो मुओबउत्तो मयनाणी जावि गिह अस। | चम्म जुगे परमाणू दस विहृता मणुभलमे ॥ (१४५)
तं केवलीवि भंजा अपमाण सयं भवे बहरागा आलस्स मोहऽयन्ना थंभा कोहा पमाय किविणचा। १९ मुत्तस्स अप्पमाणे चरणाभावो तो य मोक्खस्स। ।
भय सोगा अज्ञाणा वक्खेव कुऊहला रमणा ॥ मोक्स्सऽविय अभावे दिक्खपवित्ती निरत्था उ ॥ (१४८)
एएहिं कारणेहि लढूण सुदुल्लहंपि माणुस्सं ।
न लहइ सुई हिमकर संसारुसारिणिं जीवो ॥ (१५१) अथ उत्तराध्ययनसूक्तानि
७ मिच्छादिट्टी जीयो उबटुं पययणं न सहहह । १ क्वचित् सौच्या शैल्या कचिदधिकृतप्राकृतभुया, कथि | सहहद असम्भावं उयाटुं या अणुबा? ॥
चार्थापरया कचिदपि समारोपविधिना । कचिच्चाध्या- सम्महिट्ठी जीवो उदाह्र पथयणं तु सद्दहर। हारात् कचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया कचि- | सहहद असम्भा अणभोगा गुरुनिमोगा वा ॥ दपि तथाऽऽनायवशतः ॥
(७१)|९ खित्तं वत्थु हिरणं च, पसवो दास पोरुसं ।
॥१२॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~240