SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययन-८ “कल्पसूत्र"- (मूलं+वृत्ति:) ...... व्याख्यान [८] .......... मूलं ७...] / गाथा [१-१४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: म प्रत सूत्रांक [७...] गाथा ||१-१४|| विरमुत्तमं वहइ ॥७॥'वरमुत्तमं ति वरा-श्रेष्ठा, मा-लक्ष्मीस्तया उत्तम छत्रं वह ति-यस्य शिरसि धारयतिफल्गुमि देवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं,धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं,धम्मपि य कासवं? त्रादीनां | वंदे ॥ ८॥तं बंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च अजजंबु, गोयमगुत्तं नमसामि ॥९॥ नमस्कारा मिउमद्दयसंपनं उवउत्तं नाणदंसणचरित्ते । थेरं च नंदियंपि. य, कासवगुत्तं पणिवयामि ॥१०॥ 'मिउमद्दवसंपन्नं'ति मृदुना-मधुरेण.माइवेन-मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं. माढरगुत्तं नमसामि ॥११॥ ततो अणुओगधरं,धीरं महसागरं महासत्तं । घिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ १२॥ तत्तो य नाणदंसणचरित्ततवसुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुत्तत्थरयणभरिए, खमदममवगुणेहिं संपन्ने । देविडिखमासमणे, कासवगुत्ते पणिवयामि ॥१४॥ इति स्थविरावलीसूत्रं सम्पूर्णम् । Seeeeasoeesasaeeeeee दीप अनुक्रम [२५९२६२] chaelesecraeseseseserce Fur & Fonte - 366
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy